________________
४८ सुत्तागमे
[आयारेबीयों फलं पडिगाहित्तए, अभिकंखसि मे दाउं, जावइयं तावइयं फलस्स सारभागं दलयाहि, मा य बीयाइं “से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहुबीयअं २ फलं परिभाएत्ता णिहट्ट दलएजा, तहप्पगारं पडिग्गहगं परहत्यसि वा परपायंसि वा अफासुर्य अणेसणिज लामे संते णो पडिगाहिज्जा, से आहच्च पडिगाहिए सिया तं णो हिं त्ति वएजा, णो अणहित्ति वएजा, से तमायाए एगंतमक्कमेजा (२) अहे आरामंसि वा, अहे उवस्सयंसि वा, अप्पंडए जाव अप्पसंताणए, ,फलस्स सारभागं भुच्चा बीयाई कंटए गहाय से तमायाए एगंतमवक्कमिजा, अहे ज्झामथंडिलंसि वा, जाव पमज्जिय २ परिठविज्जा ॥६३०॥ से भिक्खू वा (२) जाव समाणे सिया परो अभिहट्ट अंतो पडिग्गहए विलं वा लोग, उभियं वा लोगं, परिभाएत्ता णीहट्ट दलएजा, तहप्पगारं पडिग्गहगं परहत्यंसि वा, परपायंसि वा अफासुयं जाव ण्ने पडिगाहिजा से आहच्च पडिग्गाहिए सिया तं च णाइदूरगए जाणिज्जा, से तमायाए तस्य गच्छिज्जा (२) पुत्वामेव आलोएन्जा “आउसो त्ति वा, भइणि त्ति वा, इमं ते किं जाणया दिन्नं उदाहु अजाणया ? सो य भणेजा, णो खलु मे जाणया दिन्नं अजाणया दिन्नं, कामं खलु आउसो इदाणिं णिसिरामि तं भुंजह च णं परिभाएह च णं, तं परेहिं समणुन्नायं समणुसिठ्ठ तओ संजयामेव, भुंजेज वा पीएज वा, जं च णो संचाएति भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया तेसिं अणुपयायव्वं, सिया णो जत्य साहम्मिया जहेव बहुपरियावन्ने कीरति तहेव कायव्वं सिया ॥ ६३१ ॥ एस खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ ६३२ ॥ दसमोइसो समत्तो॥
भिक्खागा णामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं वा दूइजमाणे मणुण्णं भोयणजायं लभित्ता “से य भिक्खू गिलाई से हंदह णं तस्साहरह से य भिक्खू णो भुजिजा आहरिजा तुमं चेव णं भुंजिज्जासि” से एगइओ भोक्खामित्ति कट्ठ पलिउंचिय २ आलोएजा, तंजहा-इमे पिडे इमे लोए इमे तित्तए इमे कडए इमे कसाए इमे अविले इमे महुरे णो खलु एत्तो किंचि गिलाणस्स सयइत्ति माइठ्ठाणं संफासे, णो एवं करेजा, तहेव तं आलोएजा, जहेव तं गिलाणस्स सयइत्ति, तंजहा-तित्तयं तित्तएत्ति वा, कडुयं कडएत्ति वा, कसायं कसाएत्ति वा, अंबिलं अंविलेत्ति वा, महुरं महुरेत्ति वा ॥ ६३३ ॥ भिक्खागा णामेगे एवमाहंसु, समाणे वा वसमाणे वा, गामाणुगामं दूइजमाणे मणुन्नं भोयणजायं लभित्ता से भिक्खू गिलाइ से हंदह णं तस्साहरह सेय भिक्खू णो भुजिज्जा, आहरेजा, से ण