________________
वि०प० स० ३५-१ उ०१] सुत्तागमे
९२५ भाए पुढवीए एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव लोयचंरिमंतेत्ति, सव्वत्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयन्वो । कहिन्नं भंते । परंपरोववन्नगकण्हलेस्सभवसिद्धियपजत्तवायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुल्लट्ठिईयत्ति, एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएहिवि तहेव एकारसउद्देसगसंजुत्त सयं, छठें सयं समत्तं ॥ नीललेस्सभवसिद्धियएगिदिएसु सत्तमं सयं समत्तं । एवं काउलेस्सभवसिद्धियएगिदिएहिवि सयं अट्ठमं सयं । जहा भवसिद्धिएहिं चत्तारि सयाणि भणियाणि एव अभवसिद्धिएहिवि चत्तारि सयाणि भाणियव्वाणि, नवरं चरिमअचरिमवजा नव उद्देसगा भाणियव्वा, सेसं तं चेव, एवं एयाई वारस एगिंदियसेढीसयाई भाणियव्वाइं । सेवं भंते । २ त्ति जाव विहरइ ॥ ८५३ ॥ एगिदियसेढीसयाई समत्ताई ॥ एगिदियसेढिसयं चउत्तीसइमं समत्तं ॥ ___ कइ ण भंते ! महाजुम्मा पन्नत्ता ? गोयमा ! सोलस महाजुम्मा प०, तं०कडजुम्मकडजुम्मे १, कडजुम्मतेओगे २, कडजुम्मदावरजुम्मे ३, कडजुम्मकलिओगे ४, तेओगकडजुम्मे ५, तेओगतेओगे ६, तेओगदावरजुम्मे ५, तेओगकलिओगे ८, दावरजुम्मकडजुम्मे ९, दावरजुम्मतेओगे १०, दावरजुम्मदावरजुम्मे ११, दावरजुम्मकलिओगे १२, कलिओगकडजुम्मे १३, कलिओगतेओगे १४, कलिओगदावरजुम्मे १५, कलिओगकलिओगे १६ । से केगटेणं भंते ! एवं वुच्चइ सोलस महाजुम्मा प० तं०-कडजुम्मकडजुम्मे जाव कलिओगकलिओगे ? गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपजवसिए जे णं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे १, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जे णं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मतेओगे २, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपजवसिए जे णं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मदावरजुम्मे ३, जे णं रासी चउकएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मकलिओगे ४, जे णं रासी चउक्कएणं अवहारेणं अवहारमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगकडजुम्मे ५, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगतेओगे ६, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपजवसिए जे णं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगदावरजुम्मे ७, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे