________________
सुत्तागमे
[भगवई ११० अभवसिद्धियावि, एवं अन्नाणियवाईवि वेणइयवाईवि । सलेस्सा णं भंते। किरियावाई अणंतरोववन्नगा नेरइया किं भवसिद्धिया अभवसिद्धिया ? गोयमा! भक्मिदिया नो अभवसिद्धिया, एवं एएणं अभिलावेणं जहेव ओहिए उद्देसए नेरइयाणं वत्तन्वया भणिया तहेव इहवि भाणियव्वा जाव अणागारोवउत्तत्ति, एवं जाव वेमाणियाण नवरं जं जस्स अत्थि तं तस्स भाणियव्वं, इमं से लक्खणं-जे किरियावाई सुक्कपक्खिया सम्मामिच्छादिट्ठिया एए सव्वे भवसिद्धिया नो अभवसिद्धिया, सेसा सव्वे भवसिद्धियावि अभवसिद्धियावि । सेवं भंते ! २ त्ति ॥८२५॥ ॥३०॥२॥ परंपरोववन्नगाणं भंते ! नेरइया कि किरियावाई० एवं जहेव ओहिओ उद्देसओ तहेव परंपरोववन्नएसुवि नेरइयाईओ तहेव निरवसेसं भाणियव्वं तहेव तियदंडगसंगहिओ । सेवं भंते ! २ त्ति जाव विहरइ ॥ ८२६ ॥ ३०१३ ॥ एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इहपि जाव अचरिमो उद्देसओ, नवरं अणंतरा चत्तारिवि एकगमगा, परंपरा चत्तारिवि एक्कगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी न भन्नइ, सेसं तहेव । सेवं भंते ! २ ति । एए एकारसवि उद्देसगा ॥ ८२७ ॥ तीसइमं समो. सरणसयं समत्तं ॥
रायगिहे जाव एवं वयासी-कइ णं भंते ! खुड्डा(ग) जुम्मा प० ? गोयमा ! चत्तारि खुड्डा(ग) जुम्मा प०, तं०-कडजुम्मे १, तेओगे २, दावरजुम्मे ३, कलिओगे ४, से केणढेणं भंते ! एवं वुच्चइ चत्तारि खुड्डा(ग) जुम्मा प० तं०-कडजुम्मे जाव कलिओगे ? गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं खुड्डागकडजुम्मे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं खुड्डागतेओगे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तं खुडांगदावरजुम्मे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं खुड्डागकलिओगे, से तेणढेणं जाव कलिओगे । खुड्डागकडजुम्मनेरइया णं भंते ! कओ उववजंति किं नेरइएहितो उववज्जति तिरिक्ख० पुच्छा, गोयमा! नो नेरइएहिंतो उववजंति एवं नेरइयाणं उववाओ जहा वकंतीए तहा भाणियन्वो । तेणं भंते ! जीवा एगसमएणं केवइया उववनंति ? गोयमा! चत्तारि वा अट्ठ वा वारस वा सोलस वा संखेजा वा असंखेजा वा उववजति । ते णं भंते ! जीवा कह उववज्जति ? गोयमा ! से जहानामए पवए पवमाणे अज्झवसाण एवं जहा पंचवीसइमे सए अट्ठमुद्देसए नेरइयाणं वत्तव्वया तहेव इहवि भाणियव्वा जाव आयप्पओगेणं उववनंति नो परप्पओगेणं उववति । रयणप्पभापुढविखुट्टागकडजुम्मू