________________
वि०१० स० २५ उ० ४] सुत्तागमे
८६३ जीवा णं भंते ! कालवनपजवेहिं० पुच्छा, गोयमा ! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि णो कडजुम्मा जाव णो कलिओगा, सरिरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलिओगा, विहाणादेसेणं कडजुम्मावि जाव कलिओगावि, एवं जाव वेमाणिया, एवं नीलवन्नपनवेहिं दंडओ भाणियव्वो एगत्तपुहत्तेणं एवं जाव लुक्खफासपजवेहिं ॥ जीवे णं भंते ! आभिणिबोहियणाणपज्जवेहिं कि कडजुम्मे० पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलिओगे, एवं एगिदियवंजं जाव वेमाणिए । जीवा णं भंते ! आभिणिबोहियणाणपजवेहिं० पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलिओगा, विहाणादेसेणं कडजुम्मावि जाव कलिओगावि, एवं एगिदियवजं जाव वेमाणिया, एवं सुयणाणपजवेहिवि, ओहिणाणपनवेहिवि एवं चेव, नवरं विगलिंदियाणं नत्थि ओहिनाणं, मणपजवनाणंपि एवं चेव, नवरं जीवाणं मणुस्साण य, सेसाणं नत्थि, जीवे णं भंते ! केवलनाणपज्जवेहि किं कडजुम्मे० पुच्छा, गोयमा! कडजुम्मे णो तेओगे णो दावरजुम्मे णो कलिओगे, एवं मणुस्सेवि, एवं सिद्धेवि, जीवा णं भंते ! केवलनाणपुच्छा, गोयमा! ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेओगा नो दावरजुम्मा णो कलिओगा, एवं मणुस्सावि, एवं सिद्धावि । जीवे णं भंते ! मइअन्नाणपजवेहिं किं कडजुम्मे० ? जहा आभिणिवोहियणाणपजवेहिं तहेव दो दंडगा, एवं सुयअन्नाणपजवेहिवि, एवं विभंगनाणपनवेहिवि । चक्खुदंसणअचक्खुदंसणओहिदंसणपजवेहिवि एवं चेव, नवरं जस्स जं अत्थि तस्स तं भाणियव्वं, केवलदसणपज्जवेहिं जहा केवलनाणपज्जवेहि ।। ७३६॥ कइ ण भंते ! सरीरगा प० ? गोयमा ! पंच सरीरगा प०, तं०-ओरालिए जाव कम्मए, एत्थं सरीरपदं निरवसेसं भाणियव्वं जहा पन्नवणाए ॥ ७३७ ॥ जीवा णं भंते ! कि सेया णिरेया ? गोयमा ! जीवा सेयावि निरेयावि, से केणटेणं भंते ! एवं चुच्चइ जीवा सेयावि निरेयावि ? गोयमा! जीवा दुविहा प०, तंजहासंसारसमावन्नगा य असंसारसमावनगा य, तत्थ णं जे ते असंसारसमावनगा ते णं सिद्धा, सिद्धा णं दुविहा प०. तंजहा-अणंतरसिद्धा य परंपरसिद्धा य, तत्थ ण जे ते परंपरसिद्धा ते णं निरेया. तत्थ णं जे ते अणंतरसिद्धा तेण सेया. तेणं भंते । किं देसेया सव्वेया? गोयमा! णो देसेया सव्वेया, तत्य णं जे ते संसारसमावन्नगा ते दविहा प०. तंजहा-सेलेसिपडिवनगा य असेलेसिपडिवनगा य, तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेया, तत्थ णं जे ते असेलेसीपडिवनगा ते णं सेया, ते णं भंते ! कि देसेया सव्वेया? गोयमा! देसेयावि सम्वेयावि, से तेणढेणं जाव निरेयावि । नेरइया णं भंते ! किं देसेया सव्वेया ? गोयमा ! देसे