________________
सुत्तागमे
[भगवई
दन्वठ्ठयाए पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलिओगा, विहाणादेसेणं णो कडजुम्मा णो तेओगा णो दावरजुम्मा कलिओगा, एवं जाव सिद्धा ॥ जीवे णं भंते ! पएसठ्ठयाए कि कडजुम्मे० पुच्छा, गोयमा! जीवपएसे पडुच कडजुम्मे नो तेओगे नो दावरजुम्मे नो. कलिओगे, सरीरपएसे पडुच्च सिय कडजुम्मे जाव सिय कलिओगे, एवं जाव वेमाणिए । सिद्ध णं भंते! पएसठ्ठयाए कि कडजुम्मे० पुच्छा, गोयमा ! कडजुम्मे नो तेओगे नो दावरजुम्मे नो कलिओगे । जीवा णं भंते ! पएसठ्याए कि कडजुम्मा० पुच्छा, गोयमा ! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेओगा नो दावरजुम्मा नो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलिओगा, विहाणादेसेणं कडजुम्मावि जाव कलिओगावि, एवं नेरझ्यावि, एवं जाव वेमाणिया । सिद्धा णं भंते ! पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेओगा नो दावरजुम्मा नो कलिओगा ॥ ७३४ ॥ जीवे णं भंते ! किं कडजुम्मपएसोगाढे० पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे जाव सिय कलिओगपएसोगाडे, एवं जाव सिद्ध । जीवा णं भंते ! किं कडजुम्मपएसोगाढा० पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेओग० नो दावर० नो कलिओगपएसोगाढा, विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलि
ओगपएसोगाढावि, नेरझ्या णं भंते ! पुच्छा, गोयमा ! ओघादेसेणं तिय कडजुम्मपएसोगाढा जाव सिय कलिओगपएसोगाढा, विहाणादेसेगं कडजुम्मपएसोगाढावि जाव कलिओगपएसोगाढावि, एवं एगिदियसिद्धवजा (जाव वेमाणिया) सव्वेवि, सिद्धा एगिंदिया य जहा जीवा । जीवे णं भंते ! कि कडजुम्मसमयढिईए० पुच्छा, गोयमा! कडजुम्मसमयहिईए नो तेओग० नो दावर० नो कलिओगसमयहिए। नेरइए णं भंते ! पुच्छा, गोयमा ! सिय कडजुम्मसमयढ़िईए जाव लिय ऋलिओगसमयट्टिईए, एवं जाव वेमाणिए, सिद्धे जहा जीवे । जीवा णं भंते ! अच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मसमयठिया नो तेओग० नो दावरजुम्म० नो कलिओगसमयहिईया, नेरझ्याणं पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयढिइया जाव सिय कलिओगसमयडिईया, विहाणादेसेणं कडजुम्मसमयट्टिईयावि जाव कलिओगसमयट्टिईयावि, एवं जाव वेमाणिया, सिद्धा जहा जीवा ॥ ७३५ ॥ जीवे णं भंते ! कालवन्नपज्जवेहिं किं कडजुम्मे० पुच्छा, गोयमा ! जीवपएसे पडुच्च णो कडजुम्मे जाव णो कलिओगे, सरीरपएसे पडुच्च सिय कडजुम्मे जाव तिय कलिओने, एवं जाव वेमाणिए, सिद्धो चेव न पुच्छिनइ।