________________
अ० १ - उ० ५ ]
सुत्तागमे
३९
वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा ॥ ५६६ ॥ एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ॥ ५६६ ॥ चउत्थोद्देसो समत्तो ॥
से भिक्खू वा ( २ ) जाव पविट्ठे समाणे से जं पुण जाणिज्जा, अग्गपिडं उक्खिमाणं पेहाए, अग्गपिंडं णिक्खिप्पमागं पेहाए अग्गपिंडं हीरमागं पेहाए, अग्गपिंडं परिभाइज्जमाणं पेहाए, परिभुंजमाणं पेहाए, अग्गपिंडं परिहविजमाणं पेहाए, पुरा अतिणाइवा, अवहाराइ वा पुरा जत्यन्ने समणमाहणअतिहिकिवणवणीमगा खद्धं खद्धं उवसं कर्मति, से हंता अहमवि खद्धं २ उवसंक्रमामि, माइठाणं संकासे णो एवं करिजा ।। ५६७ ।। से भिक्खू वा, (२) जाव पविठ्ठे समाणे अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि वा, अग्गलपासगागि वा सइ परकमे संजयामेव परक्कमिजा, णो उजुयं गच्छिजा, केवली वूया आयाणमेयं ॥ ५६८ ॥ से तत्य परक्कममाणे पयलिज वा, पक्खलेज वा पवडिज वा, से तत्थ पयलेमाणे वा पक्खलेजमाणे पवडमाणे वा, तत्थ से काये उच्चारेण वा पासवणेग वा खेलेग वा सिंघाणेग वा, वंतेण वा पित्तेण वा, एण वा, सुकेण वा, सोणिएण वा, उवलित्ते सिया, तहप्पगारं कार्यं णो अनंतर हि - या पुढवीए णो ससिणिद्धा पुढवीए, णो ससरक्खाए पुढवीए, णो चित्तमंताए सिलाए, णो चित्तमंताए लेलए, कोलावासंसि वा, दारुए जीवपइट्टिए सअंडे सपाणे जाव ससंताणए, णो आमज्जिज्ज वा पमज्जिज्ज वा, संलिहिज्ज वा, विलिहिज्ज वा, उव्वलिज वा, उवट्टिज्ज वा, आयाविज्ज वा, पयाविज्ज वा, से पुव्वामेव अप्पससरक्खं तणं वा, पत्तं वा, कठ्ठे वा, सक्करं वा, जाइज्जा, जाइत्ता सेतमायाय एगंतमवक्कमिज्जा, २ अहे झामर्थंडिलंसि वा, जाव अण्णयरंसि वा, तहप्पगारंसि पडिले हिय २ पमज्जिय २ तओ संजयामेव आमजिज्ज वा जाव पयाविज्ज वा ॥ ५६९ ।। से भिक्खू वा (२) जाव पविट्ठे समाणे से जं पुण जाणेजा गोगं वियालं पडिपहे पेहाए, महिसं वियालं पडिप पेहाए एवं मणुस्सं आसं हथि सीहं वग्घं विगं दीवियं अच्छं तरच्छं परिसरं सियालं विरालं सुणयं कोलसुणयं कोकंतियं चित्ताचेहरयं वियालं पडिपहे पेहाए सइपरक्कमे संजयामेव परकमेजा णो उज्जुयं गच्छेजा ॥ ५७० ॥ से भिक्खू वा (२) जाव समाणे अंतरा से ओवाओ वा, खाणू वा, कंटए वा, घसी वा, भिलूगा वा, विसमे वा, विज्जले वा, परियावज्जिज्जा, सति परक्कमे संजयामेव परक्कमेज्जा गो उज्जुयं गच्छिजा ॥५७१॥ से भिक्खू वा (२) गाहावइकुलस्स दुवारवाहं कंटकत्रोंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अपमजिय णो अवंगुगिज वा पविसिज्ज वा णिक्खमिज्ज वा, तेसिं पुव्वामेव