________________
सुत्तागमे
[मायारे
से भिक्खू वा (२) जाव पविठे समाणे से जं पुण जाणिज्जा, आहेणं वा पहेणं वा, हिंगोलं वा, संमेलं वा हीरमाणं संपेहाए अंतरा से मग्गा वहुपाणा, बहुवीया, बहुहरिया, बहुओसा, वहुउदया, बहुउत्तिंगपणगदगमट्टियमकडासंताणगा, वहवे तत्य समणमाहणअतिहिकिवणवणीमगा उवागता उवागमिस्संति तत्थाडण्यावित्तीणो पण्णस्सणि क्खमणपवेसाए, णो वायणपुच्छणपरियट्टणाणुपेहधम्माणुओगचिंताए, सेवं णच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडि संखडिपडियाए णो अभिसंधारेजा गमणाए ॥५६१॥ से भिक्खू वा (२) गाहावइकुलं पिंडवायपडियाए पविटे समाणे से जं पुण जाणेजा, आहेगं वा जाव संमेलं वा हीरमाणं पेहाए, अंतरा से मग्गा अप्पंडा जाव अप्पसंताणगा णो जत्थ वहवे समणमाहणा जाव उवागमिस्संति, अप्पाइण्णावित्ती पण्णस्स गिक्खमणपवेसाए पण्णस्स वायणपुच्छणपरियट्टणाणुपेहधम्माणुओगचिताए सेवं णच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिपडियाए अभिसंधारेज गमणाए ॥ ५६२ ॥ से भिक्खू वा (२) गाहावइकुलं जाव पविसिउकामे जं पुण जाणेजा, खीरिणियाओ गावीओ सीरिजमाणीओ पहाए असणं वा (४) उवसंखडिजमाणं पेहाए पुरा अप्पजूहिए सेवं णचा णो गाहावइकुलं पिडवायपडियाए गिक्खमिज वा पविसिज्ज वा से तमायाए एगंतमवकमिजा, अणावायमसंलोए चिठ्ठिजा, अह पुण एवं जाणेजा खीरिणीओ गावीओ खीरियाओ पेहाए, असणं वा (४) उवक्खडियं पेहाए पुराए जूहिए से एवं णचा तओ संजयामेव गाहावइकुलं पिंडवायपडियाए पविसिजवा गिक्खमिज वा ॥ ५६३ ॥ भिक्खागाणामेगे एवमासु समाणा वा वसमाणा वा गामाणुगामं दूइजमाणे 'खुड्डाए खलु अयं गामे संगिरूद्धाए णो महालए से हंता, भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह ॥ ५६४ ॥ संति तत्थेगइयस्स भिक्खुस्स पुरे संथुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहावइ वा, गाहावइणीओ वा, गाहावइपुत्ता वा, गाहावइधूयाओ वा, गाहावइसुण्हाओ वा, धाईओ वा, दासा वा, दासीओ वा, कम्मकरा वा, कम्मकरीओ वा, तहप्पगाराइं कुलाई पुरे संथुयाणि वा पच्छासंथुयागि वा, पुवामेव भिक्खायरियाए अणुपविसिस्सामि अविय इत्थ लभिस्सामि, पिंडं वा लोयं वा, असणं वा, पाणं वा, खीरं वा, दधि वा, घयं वा, गुलं वा, तेलं वा, सकुलि, फाणियं वा, पूयं वा, सिहरिगि वा, तं पुत्वामेव भुच्चा पिच्चा पडिग्गहं संलिहिय संमजिय तओ पच्छा भिक्खूहि सद्धि गाहावइकुलं पिंडवायपडियाए पविसिस्सामि गिक्खमिस्सामि वा, माइट्ठाणं संफासे, तं णो एवं करेजा, से तत्थ भिक्खूहिं सद्धिं कालेग अणुपविसित्ता, तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं