________________
सुत्तागमे
८३८
[भगवई उकोसेणं अडयालीसं संवच्छराई छन्नउयराइंदियसयमन्भहियाई तेइंदिएहिं समं तइयगमे उक्कोसेणं वाणउयाइं तिन्नि राइंदियसयाई एवं सव्वत्थ जाणेजा जाव सन्निमणुस्सत्ति, सेवं भंते ! २ त्ति ॥ ७०८ ॥ २४-१८ ॥ चरिंदिया णं भंते ! कओहिंतो उववजति ? जहा तेइंदियाणं उद्देसओ तहेव चरिंदियाणवि नवरं ठिई संवेहं च जाणेज्जा । सेवं भंते ! सेवं भंते ! त्ति ॥ ७०९ ॥ २४-१९ ॥ पंचिंदियतिरिक्खजोणिया णं भंते ! कओहिंतो उववज्जति कि नेरइ० तिरिक्ख० मणु० देवेहितो उववजंति ? गोयमा ! नेरइएहितोवि उववनंति तिरिक्ख० मणुस्सेहिंतोवि उ० देवेहितोवि उववजंति, जइ नेरइएहितो उववज्जति किं रयणप्पभापुढविनेरइएहितो उववजति जाव अहेसत्तमापुढविनेरइएहिंतो उववनंति ? गोयमा! रयणप्पभापुढविनेरइएहिंतो उववज्जति जाव अहेसत्तमापुढविनेरइएहितोवि उववनंति, रयणप्पभापुढविनेरइए णं भंते ! जे भविए पंचिंदियतिरिक्खजोगिएसु उववजित्तए से णं भंते ! केवइकालट्ठिईएसु उववजेजा ? गोयमा ! जहन्नेणं अंतोमुहुत्तट्टिईएसु उकोसेणं पुव्वकोडिआउएसु उववज्जेजा, ते णं भंते ! जीवा एगसमएणं केवइया उववर्जति ? एवं जहा असुरकुमाराणं वत्तव्वया नवरं संघयणे पोग्गला अणिट्ठा अकंता जाव परिणमंति, ओगाहणा दुविहा प०, तं०-भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सत्त धणूइं तिन्नि रयणीओ छच्चंगुलाई, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नणं अंगुलस्स संखेजइभागं उकोसेणं पन्नरस धणूई अड्डाइजाओ रयणीओ, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया प० ? गोयमा ! दुविहा प०, तं०-भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया प०, तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिया प०, एगा काउलेस्सा प०, समुग्घाया चत्तारि, णो इत्यिवेदगा णो पुरिसवेदगा णपुंसगवेदगा, ठिई जहन्नेणं दसवाससहस्साई उकोसेणं सागरोवमं एवं अणुवंधोवि, सेसं तहेव, भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाइं, कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमन्भहियाइं उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुन्चकोडीहिं अब्भहियाई एवइयं०, सो चेव जहन्नकालट्टिईएसु उववन्नो जहन्नणं अंतोमुहुत्तट्टिईएसु उववजेजा, उकोसेणवि अंतोमुहुत्तट्टिईएसु अवसेसं तहेव, नवरं कालादेसेणं जहन्नेणं तहेव उकोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अभहियाइं एवइयं कालं० २, एवं सेसावि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए सन्निपंचिंदिए(ण)हिं समं णेरइयाणं मज्झिमएमु य तिसुवि गमएसु पच्छिमएसु तिसुवि गमएसु ठिइणाणत्तं