________________
वि. ५० स० २४ उ० १८] सुत्तागमे साइरेग पलिओवमं उक्लोसेणं साइरेगाइं दो सागरोवमाई सेसं तं चैव । सेवं भंते ! २ त्ति जाव विहरइ ॥ ७०२ ॥ चउवीसइमे सए वारहमो उद्देसो समत्तो॥ ___ आउकाइया णं भंते ! कओहिंतो उववज्जति ? एवं जहेव पुढविकाइयउद्देसए जाव पुढविक्काइए णं भंते ! जे भविए आउक्काइएसु उववजित्तए से ण भंते ! केवइ० ? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तवाससहस्सट्टिईएसु उववजेजा, एवं पुढविक्काइयउद्देसगसरिसो भाणियव्वो णवरं ठिई संवेहं च जाणेजा, सेसं तहेव, सेवं भंते ! २ त्ति ॥ ७०३ ॥ चउवीसइमे सए तेरहमो उद्देसो समत्तो॥
तेउक्काइया णं भंते ! कओहिंतो उववज्जति ? एवं (णवरं) पुढविक्काइयउद्देसगसरिसो उद्देसो भाणियव्वो नवरं ठिई संवेहं च जाणेजा, देवेहितो ण उववजति, सेसं तं चेव । सेवं भंते ! २ त्ति जाव विहरइ ॥ ७०४ ॥ चउवीसइमस्स सयरस चउद्दसमो उद्देसो समत्तो॥
चाउकाइया णं भंते ! कओहिंतो उववज्जति ? एवं जहेव तेउकाइयउद्देसओ तहेव नवरं ठिई संवेहं च जाणेज्जा । सेवं भंते ! २ त्ति ॥ ७०५ ॥ चउवीसइमे सए पण्णरहमो उद्देसो समत्तो॥ __ वणस्सइकाइयाणं भंते ! कओहितो उववज्जति ? एवं पुढविकाइयसरिसो उद्देसो नवरं जाहे वणस्सइकाइया वणस्सइकाइएसु उववजन्ति ताहे पढमविइयचउत्थपंचमेसु गमएसु परिमाणं अणुसमयं अविरहियं अणंता उववजंति, भवादेसेणं जहण्णेणं दो भवग्गहणाई उकोसेणं अणंताई भवग्गहणाई, कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता उकोसेणं अणंतं कालं एवइयं०, सेसा पंच गमा अट्ठभवग्गहणिया तहेव नवरं ठिई संवेहं च जाणेजा । सेवं भंते ! २ त्ति ॥७०६॥ चवीसइमस्स सयरस सोलहमो उद्देसो समत्तो।। _वेइंदिया णं भंते ! कओहिंतो उववज्जति जाव पुढविकाइए णं भंते ! जे भविए 'वेइंदिएसु उववज्जित्तए से णं भंते। केवइ० सच्चेव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं संखेज्जाइं भवग्गहणाई एवइयं०, एवं तेसु चेव चउसु गमएसु संवेहो सेसेसु पंचसु गमएसु तहेव अट्ठ भवा । एवं जाव चरिदिएणं समं चउसु संखेजा भवा, पंचसु अट्ठ भवा, पांचंदियतिरिक्खजोणियमणुस्सेसु समं तहेव अट्ठ भवा, देवे चेव न उववजंति, ठिई संवेहं च जाणेजा। सेवं भंते ! २त्ति ॥ ७०७ ॥२४-१७॥ तेइंदिया णं भंते ! कओहिंतो उववजति ? एवं तेइंदियाणं जहेव वेइंदियाणं उद्देसो नवरं ठिई संवेहं च जाणेजा, तेउक्काइएसु समं तइयगमो उकोसेणं अट्टत्तराई वेराइंदियसयाई वेइंदिएहि समं तइयगमे