________________
૩૨
सुत्तागमे
[ भगवई
य तिनु गमएस जहणेणं अंगुलस्त असंखेजइभागं उक्कोसेणं साइरेगं जोयणसहस् मनि ति तहेव जहा पुढविकाइयाणं संवेहो ठिई य जाणियव्वा तइयगमए कालादेसेणं जहन्नेणं वावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं अट्ठावीसुत्तरं वाससयसहस्सं एवइयं एवं संवेहो उवजुंजिऊण भाणियन्वो ॥ ७०० ॥ जइ वेइंदिएहिंतो उववज्र्जति किं पजत्तत्रेईदिए हिंतो उववजंति अपजत्तवेईदिएहिंतो उववज्जति ? गोयमा ! पजत्तवेइंदिएहिंतो उववजंति अपजत्तत्रेईदिएहिंतोवि उववजंति, वेइदिए णं भंते ! जे भविए पुढविकाइएस उववजित्तए से णं भंते ! केवइकाल० ? गोयमा । जहण्णेगं अंतोमुहुत्तट्ठिएस उक्कोसेगं वावीसं वाससहस्सडिईएन, ते णं भंते ! जीवा एगसमएणं० ? गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा उववजंति, छेवट्ठसंघयणी, ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं वारस जोयणाई, हुंडसंठिया, तिन्नि लेस्साओ, सम्मदिट्ठीवि मिच्छादिट्ठीवि नो सम्मामिच्छादिट्ठी, दो णाणा दो अन्नाणा नियमं णो मणजोगी व जोगीवि कायजोगीवि, उवओगो दुविहोवि, चत्तारि सन्नाओ, चत्तारि कसाया, दो इंदिया प०, तं०- जिब्भिदिए य फार्सिदिए य, तिन्नि समुग्धाया सेसं जहा पुढविकाइयाणं णवरं ठिई जहन्त्रेण अंतोमुहुत्तं उद्योसेणं वारस संवच्छराई एवं अणुबंधोवि, सेसं तं चेव, भवादेसेणं जहणेणं दो भवग्गहणाई उक्कोसेगं संग्खेज्जाई भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं संखेजं कालं एवइयं ० १, सो चेव जहन्नकालट्ठिईएनु उववन्नो एस चैव वत्तव्वया सव्वा २, सो चैव उबोसकालईिएनु उववन्नो एसा चैव वेइंदियस्स लद्वी नवरं भवादेसेणं जह णेणं दो भवग्गहणाई उक्कोसेगं अट्ठ भवग्गहणाई, कालादेसेणं जहण्णेणं वावीसं वाससहस्साई अंतोमुहुत्तमन्महियाई उक्कोसेगं अट्ठासीइं वाससहस्साई अडयालीसाए संवच्छरेहिं अव्महियाई एवइयं ० ३, सो चेव अप्पणा जहन्नकालट्ठिईओ जाओ तस्सव एस चेव वत्तव्वया तिमुवि गमएतु नवरं इमाई सत्त णागत्ताई सरीरोगाहगा जहा पुढविकाइयाणं, णो सम्मदिट्ठी मिच्छादिट्टी णो सम्मामिच्छादिट्ठी, दो अन्नाणा नियमं णो मणजोगी णो वइजोगी कायजोगी, ठिई जहनेणं अंतोमुहुत्तं उक्कोसेगवि अंतोमुहुत्तं, अज्नवसाणा अप्पसत्या, अणुबंधो जहा ठिई, संवेहो तहेव आइन दोन गमएन तइयगमए भवाढेसो तहेव अट्ठ भवरगहणाईं कालादेसेणं जहन्नेणं वावीसं वाससहस्साई अंतोमुहुत्तमन्महियाई उद्योसेणं अट्ठासी वाससहस्साई चउहिं अनोमुहृतेहिं अमहियाई ६, सो चैव अप्पा उक्कोसकालट्टिईओ जाओ एयस्सवि ओहियगमगसरिसा तिन्नि गमगा भाणियव्वा नवरं तिनुवि गमएतु ठिई जहन्नेणं
,