________________
नवमायणं उ०१] सुत्तागमे
अहासुयं वदिस्सामि, जहा से समणे भगवं उठाय; संखाय तंसि हेमंते, अहुणा पव्वइए रीयत्था ॥ ४६२ ॥ णो चेविमेण वत्थेण, पिहिस्सामि तंसि हेमंते; से पारए आवकहाए, एवं खु अणुधम्मियं तस्स ॥ ४६३ ॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म; अभिरुज्झकायं विहरिंसु, आरहियाणं तत्थ हिंसिसु ॥ ४६४ ॥ संवच्छरं साहियं मासं, जंण रिकासि वत्थगं भगवं; अचेलए ततो चाई, तं वोसिरिज वत्थमणगारे ॥ ४६५ ॥ अदु पोरिसिं तिरियंभित्ति, चक्खुमासज्ज अंतसो झायति; अह चक्खुभीया संहिया, ते हंता बहवे कंदिसु ॥ ४६६ ॥ सयहिं वितिमिस्सेहि, इत्थीओ तत्थसे परिणाय; सागारियं ण सेवेइ, य इति से सयं पवेसिया झाति ॥४६७॥ जे केइ इमे अगारत्था, मीसीभावं पहाय ते झाति; पुट्ठो वि णाभिभासिसु, गच्छति णाइवत्तइ अंजू ॥ ४६८ ॥ णो सुगरमेतमेगेसि, णाभिभासे अभिवायमाणे; हयपुव्वो तत्थ दंडेहिं, लूसियपुव्वो अप्पपुन्नेहिं ॥ ४६९ ॥ फरसाइं दुत्तितिक्खाइं, अतिअच्च मुणी परक्कममाणे; आघायणट्टगीताई, दंडजुज्झाई मुट्ठिजुज्झाइं ॥ ४७० ॥ गढिए मिहो कहासु, समयंमि णायसुए विसोगे अदक्खू ; एताइं सो उरालाई, गच्छइ णायपुत्ते असरणाए ॥ ४७१ ॥ अविसाहिए दुवे वासे, सीतोदं अभोच्चा णिक्खंते; एगत्तगए पिहियच्चे, से अहिन्नायदंसणे संते ॥ ४७२ ॥ पुढविं च आउकायं, तेउक्कायं च वाउकायं च; पणगाइं बीयहरियाई, तसकायं च सव्वसो णच्चा “एयाई संति" पडिलेहे, चित्तमंताई से अभिन्नाय; परिवज्जिय विहरित्था, इति संखाय से महावीरे ॥ ४७३ ॥ अदु थावरा तसत्ताए, तसजीवाय थावरत्ताए; अदुवा सव्वजोणीया, सत्ता कम्मुणा कप्पिया पुढो बाला ॥ ४७४ ॥ भगवं च एवमन्नेसि, सोवहिए हु लुप्पती बाले; कम्मं च सव्वसो णच्चा, तं पडियाइक्खे पावगं भगवं ॥ ४७५ ॥ दुविहं समिच मेहावी, किरियमक्खायमणेलिसं णाणी; आयाणसोयमतिवायसोयं जोगं च सव्वसोणच्चा ॥ ४७६ ॥ अइवत्तियं अणाउट्टि, सयमन्नेसि अकरणयाए; जस्सित्थिओ परिण्णाया, सव्वकम्मावहाउसे अदक्खू ॥ ४७७ ॥ अहाकडं न से सेवे, सव्वसो कम्मुणा वंधं अदक्खू ; जं किंचि पावगं भगवं, तं अकुव्वं वियर्ड अँजित्था ॥४७८॥णो सेवती य परवत्थं, परपाएवि से ण भुंजित्था; परिवज्जियाण ओमाणं, गच्छति संखडिं असरणयाए ॥ ४७९ ॥ मायन्ने असणपाणस्स, णाणुगिद्धे रसेसु अपडिण्णे; अच्छिपि णो पमजिजा, गोवि य कंड्यये मुणी गायं ॥ ४८० ॥ अप्पं तिरियं पेहाए, अप्पं पिट्टओ व पेहाए; अप्पं वुइए पडिभाणी, पंथपेही चरे जयमाणे ॥ ४८१॥ सिसिरंसि अद्धपडिवन्ने, तं वोसिज्ज वत्यमणगारे; पसारित्तु बाहूं परकमे, णो अवलंबिया ण खंधमि ॥ ४८२ ॥ एस