________________
७४२
सुत्तागमे
[भगवई
जाव नामगं सावेत्ता पजुवासइ, धम्मकहा जाव परिसा पडिगया, तए णं से सक्ने देविंदे देवराया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा 'निसम्म हट्ठतुट्ठ० समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता एवं वयासी-कइविहे णं भंते ! उग्गहे पन्नत्ते ? सका। पंचविहे उग्गहे पण्णत्ते, तंजहा-देविंदोग्गहे, रायोग्गहे, गाहावइउग्गहे, सागारियउग्गहे, साहम्मियउग्गहे ।। जे इमे भंते ! अजत्ताए समणा निग्गंथा विहरंति, एएसि णं अहं उग्गहं अणुजाणामीतिकटु समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता तमेव दिव्वं जाणविमाणं दुरूहइ २ त्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए । भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता एवं वयासी-जं णं भंते ! सक्के देविंदे देवराया तुन्भे एवं वदइ सच्चे णं एसमठे ? हंता सच्चे ॥ ५६६ ॥ सक्ने णं भंते ! देविदे देवराया किं सम्मावाई मिच्छावाई ? गोयमा ! सम्मावाई नो मिच्छावाई ॥ सके णं भंते ! देविदे देवराया किं सच्चं भासं भासइ, मोसं भासं भासइ, सच्चामोसं भासं भासइ, असच्चामोसं भासं भासइ ? गोयमा । सचंपि भासं भासइ जाव असच्चामोसंपि भासं भासइ ॥ सके णं भंते ! देविंदे देवराया कि सावजं भासं भासइ अणवजं भासं भासइ? गोयमा ! सावजपि भासं भासइ अणवजपि भासं भासइ, से केणटेणं भंते ! एवं चुच्चइ-सावजंपि जाव अणवजपि भासं भासइ ? गोयमा ! जाहे णं सक्ने देविंदे देवराया सुहुमकायं अणिजूहित्ताणे भासं भासइ ताहे णं सक्ने देविंदे देवराया सावज भासं भासइ, जाहे णं सक्ने देविंदे देवराया सुहमकायं निहित्ताणं भासं भासइ ताहे णं सक्ने देविंदे देवराया अणवजं भासं भासइ, से तेणटेणं जाव भासइ, सक्ने णं भंते ! देविदे देवराया कि भवसिद्धिए अभवसिद्धिए सम्मद्दिहिए मिच्छादिहिए एवं जहा मोउद्देसए सणंकुमारे जाव नोअचरिमे ॥५६७॥ जीवाणं भंते ! कि चेयकडा कम्मा कजति अचेयकडा कम्मा कजंति ? गोयमा ! जीवाणं चेयकडा कम्मा कजंति नो अचेयकडा कम्मा कजति, से केणटेणं भंते ! एवं वुचई जाव कति ? गोयमा । जीवाण आहारोवचिया पोग्गलां, बोदिचिया पोग्गला, क(डे)लेवरचिया पोग्गला तहा २ णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो !, दुट्टाणेसु दुसेज्जासु दुन्निसीहियासु तहा २ णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो !, आयंके से वहाए होइ संकप्पे से वहाए होइ मरगंते से वहाए होइ तहा २ णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, से तेणढेणं जाव कम्मा कजति, एवं नेरइयाणवि एवं जाव वेमाणियाणं । सेवं भंते । सेवं भंते ! त्ति जाव विहरइ ॥ ५६८ ॥ सोलसमस्स सयस्स बीओ उद्दसो संमत्तो ॥