________________
सुत्तागमे
[भगवई
तुमं महापउमे राया, 'तुमण्णं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था, समणघायए जाव छउमत्थे चेव कालगए, तं जइ ते तया सव्वाणुभूइगा अणगारेणं पभुणावि होऊणं सम्मं सहियं खमियं तितिक्खियं अहियासियं, जइ ते तया सुनक्ख. त्तेगं अगगारेणं पभुणावि होऊणं जाव अहियासियं, जइ ते तया समणेणं भगवया महावीरेणं पभुणावि जाव अहियासियं, तं नो खलु अहं ते तहा सम्म सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेजामि, तए णं से विमलवाहणे राया सुमंगलेण अणगारेणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अंगगारं तच्चपि रहसिरेणं णोल्लावेहिइ, तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चपि रहसिरेणं णोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहइ आ० २ ता तेयासमु. रघाएणं समोहणिहिइ तेया० २ त्ता सत्तट्ठपयाई पच्चोसक्निहिइ सत्तट्ट० २ ता विमलवाहण रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिइ । सुमंगले णं भंते ! अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिइ कहिं उववजिहिइ ? गोयमा ! सुमंगले णं अणगारे विमलवाहणं रायं सहयं जाव भासरासे करेत्ता बहूहिं चउत्थछदृहमदसमदुवालस जाव विचित्तेहि तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइं सामनपरियागं पाउणिहिइ बहू० २त्ता मासियाए संलेहणाए सहि भत्ताई अणसणाए जाव छेदेत्ता आलोइयपडिकंते समाहिपत्ते उड़े चंदिमसूरिय जाव गेविजविमाणावाससयं वीईवइत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववजिहिइ, तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोक्माइं ठिई प०, तत्थ णं सुमंगलस्सवि देवस्स अजहन्नमणुकोसेणं तेत्तीसं सागरोवंमाइं ठिई प० । से णं भंते ! सुमंगले देवे ताओ देवलोगाओ.जाव महाविदेहे वासे सिज्झिहिइ जाव अंतं करेहिइ ॥५५८॥ विमलवाहणे णं भंते ! राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे कहिं गच्छिहिइ कहिं उववन्जिहिइ ? गोयमा ! विमलवाहणे 'णं राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे,अहे सत्तमाए पुढवीए उकोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववजिहिइ, से णं तओ अणंतरं उव्वहित्ता मच्छेसु उववजिहिइ, तत्थवि णं सत्थवज्झे दाहवनंतीए कालमासे कालं किच्चा दोच्चपि अहे सत्तमाए पुढवीए उक्कोसकालठ्ठिइयंसि नरयंसि नेरइयत्ताए उववजिहिइ, से णं तओ अणंतरं उव्वट्टित्ता दोचंपि मच्छेतु उववजिहिइ, तत्थवि णं सत्थवज्झे जाव किच्चा छट्ठीए तमाए पुढवीए उक्कोसकालट्ठिइयंसि, नरयसि नेरइयत्ताए उववजिहिइ, से णं तओहिंतो जाव उव्वहित्ता इत्थियासु उववजिहिइ, तत्थवि णं