________________
वि०प० स० १५]
सुत्तागमे निविसए करेहि(न्ति)इ, तए णं सयदुवारे नयरे वहवे राईसर जाव वदिहिति-एवं खलु देवाणुप्पिया! विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने,अप्पेगइए आउसइ जाव निविसए करेइ, तं नो खलु देवाणुप्पिया ! एवं अम्हं सेयं, नो खलु एवं विमलवाहणस्स रन्नो सेयं, नो खलु एयं रजस्स वा रहस्स वा वलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं जण्णं विमलवाहणे -राया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने, तं .सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमढे विनवित्तएत्तिकट्ट अन्नमन्नस्स अंतियं एयमढे पडिसुणेति अ० २ ता जेणेव विमलवाहणे राया तेणेव उवागच्छंति २ त्ता करयलपरिग्गहियं विमलवाहणं रायं जंएणं विजएणं वद्धावेंति ज० २ ता एवं वयासी-एवं खलु देवाणुपिया! समणेहिं निरगंथेहि मिच्छं विप्पडिवन्ना, अप्पेगइए आउस्संति जाव अप्पेगइए निव्विसए करेंति, तं नो खलु एयं देवाणुप्पियाण सेयं, नो खलु एवं अम्हं सेयं, नो खलु एयं रजस्स वा जाव जणवयस्स वा सेयं जं णं देवाणुप्पिया ! समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना, तं विरमंतु णं देवाणुप्पिया। एयस्स अट्ठस्स अकरणयाए, तए णं से विमलवाहणे राया तेहिं वहहिं राईसर जाव सत्यवाहप्प-- भिईहिं एयमढे विनत्ते समाणे नो धम्मोत्ति नो तवोत्ति मिच्छाविणएणं एयमहें पडिसुणेहिइ, तस्स’ णं सयदुवारस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्य णं सुभूमिभागे नाम उज्जाणे भविस्सइ सव्वोउय० वन्नओ । तेणं कालेणं तेणं समएणं विमलंस्स अरहओ परप्पए सुमंगले नाम अणगारे जाइसंपन्ने जहा धम्म घोसस्स वन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं अणिक्खित्तेणं जाव आयावेमाणे विहरिस्सइ । तए णं से विमलवाहणे राया अन्नया कयाइ रहचरियं काउं निजाहिइ, तए णं से विमलवाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगल अणगारं छटुंछट्टेगं जाव आयावेमाणं पासि हिइ २ त्ता आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं 'अणगारं रहसिरेणं णोलावेहिइ, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना रहसिरेणं णोल्लाविए समाणे सणियं २ उठेहिंइ २ ता दोच्चपि उर्दू वाहाओ पगिज्झिय २ जाव आयावेमाणे विहरिस्सइ, तए ण से विमलवाहणे राया सुमंगलं अणगारं दोचंपि रहसिरेणं णोल्लावेहिइ, तए णं से सुमंगले अणगारे विमलवाहणेण रना दोच्चपि रहसिरेणं णोलाविए समाणे सणियं २ उठेहिइ २ त्ता ओहिं पउंजेहिइ २ ता विमलवाहणस्स रण्णो तीतद्धं ओहिणा आभोएहिइ २. त्ता विमलवाहणं रायं एवं वदिहिंइ-नो खलु तुमं विमलवाहणे राया, नो खलु तुमं देवसेणे राया, नो खलु