________________
सुत्तागमे
• ७२८
[भगवई
मसंभंतं मुहपोत्तियं पडिलेहेइ मु० २ त्ता जहा गोयमसामी नण भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं १३ नमसइ वं० २ त्ता समणस्स भगवओ महावीरस्स अंतियाओ सालकोट्टयाओ उज्जाणाओ पडिनिक्खमंइ २त्ता अतुरिय जाव जेणेव मेंढियगामे नयरे तेणेव उवागच्छइ २ त्ता मेंढियगामं नयरं मझमज्झेणं जेणेव रेवईए गाहावइणीए गिहे तेणेव उवागच्छइ २ त्ता रेवईए गाहावइणीए गिहं अणुप्पविटे, तए णं सा रेवई गाहावइणी- सीहं अणगारं एजमागं पासइ २ त्ता हट्टतुट्ठ० खिप्पामेव आसणाओ अन्भुठेइ २ त्ता सीहं अणगारं सत्तट्ठपयाई अणुगच्छइ स० २ त्ता तिक्खुत्तो आयाहिणं पयाहिणं० वंदइ नमसइ वं० २ त्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पओयणं ?, तए णं से सीहे अणगारे रेवई गाहावइणिं एवं वयासी-एवं खलु तुमे देवाणुप्पिए ! समणस्स भगवओ महावीरस्स अट्ठाए दुवे [कोहंडफला] उवक्खडिया तेहिं नो अट्ठो, अत्थि ते अन्ने पारियासिए (फासुए बीयऊरए) तमाहराहि तेणं अट्ठो, तए णं सा रेवई गाहावइणी सीहं अणगारं एवं वयासी-केस णं सीहा ! से णाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए जओ णं तुम जाणासि ? एवं जहा खंदए जाव जओ णं अहं जाणामि, तए णं सा रेवई गाहावइणी सीहस्स अणगारस्स अंतियं एयमद्वं सोचा निसम्म हट्टतुट्ठा जेणेव भत्तघरे तेणेव उवागच्छइ २ त्ता पत्तगं मोएइपत्तगं मोएत्ता जेणेव सीहे अणगारे तेणेव उवागच्छइ २ त्ता सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्म निस्सिरइ, तए णं तीए रेवईए गाहावइणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निवद्धे जहा विजयस्स जाव जम्मजीवियफले रेवईए गाहावइणीए रेवईए गाहावणीए, तए णं से सीहे अणगारे रेवईए गाहावइणीए गिहाओ पडिनिक्खमइ २ त्ता मेंढियगामं नयरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छइत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेइ २ त्ता समणस्स भगवओ महावीरस्स पाणिसि तं सव्वं सम्म निस्सिरइ, तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने विलमिव. पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्टगंसि पक्खिवइ, तए णं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विउले रोगायंके खिप्पामेव उवसमं पत्ते हढे जाए आरोग्गे बलियसरीरे तुट्ठा समणा तुट्ठाओ समणीओ तुट्ठा सावया तुट्टाओ सावियाओ तुट्टा देवा तुट्ठाओ देवीओ सदेवमणुयासुरे लोए तुढे हढे जाए समणे भगवं महावीरे हटे० २॥ ५५६ ॥ भंतेत्ति भगवं गोयमे समणं भगवं.