________________
सुचागमे
वि०५० स० १५]
७२१ महावीरे तेणेव उवागच्छइ ते०.२ त्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा समण भगवं महावीरं एवं वयासी-सुगु णं आउसो ! कासवा ! ममं एवं चयासी साहु णं आउसो! कासवा !, मम एवं वयासी-गोसाले मंखलिपुत्ते मम धम्मंतेवासी गोसाले० २, जेणं गोसाले मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्ने सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ने, अहण्णं उदाई नामं कुंडियायणीए अजुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि अं० २ त्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि गो० २ ता इमं सत्तम पउट्टपरिहारं परिहरामि, जेवि आ(या)ई आउसो! कासवा! अम्हं समयंसि केइ सिज्झिसु वा सिझंति वा सिज्झिस्संति वा सव्वे ते चउरासीइ महाफप्पसयसहस्साई सत्त दिव्वे सत्त-संजूहे सत्त सण्णिगन्भे सत्त पउट्टपरिहारे पंच कम्मणिसयसहस्साइं सहि च सहस्साई छच्चसए तिन्नि य कम्मंसे अणुपुव्वेणं खवइत्ता तओ पच्छा सिझंति बुझंति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिंसु वा करेंति वा करिस्संति वा, से जहाँ वा गंगा महानई जओ पवूढा जहिं वा पज्जवत्थिया एस णं अद्धपंचजोयणसयोइं आयामेणं अद्धजोयणं विक्खंभेणं पंच धणुहसयाई उन्वेहेगं एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा, सत्त महागंगाओ सा एगा साईणगंगा, सत्त साईणगंगाओ सा एगा मच्चुगंगा, सत्त मधुगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा आवईगंगा, सत्त आवईगंगाओ सा एगा 'परमावई, एवामेव सपुत्वावरेणं एगं गंगासयसहस्सं सत्तरस य सहस्सा छच्चगुणपन्नगंगासया भवंतीति.मक्खाया, तासिं दुविहे उद्धारे पण्णत्ते, तंजहा-सुहुमवोंदिकलेवरे चेव वायरवोंदिकलेवरे चेव, तत्थ णं जे से सुहुमबोंदिकलेवरे से ठप्पे, तत्थ णं जे से वायरवोंदिकलेवरे तओ णं वाससए २ गए २ एगमेगं गंगावालयं अवहाय जावइएणं कालेणं से कोटे खीणे णी(र)रेए निल्लेवे निट्ठिए भवइ, सेत्तं सरे सरप्पमाणे, एएण, सरप्पमाणेणं तिन्नि सरसयसाहस्सीओ से एगे महाकप्पे, चउरासीइ महीकप्पं. सयसहस्साई से एगे महामाणसे, अणंताओ संजूहाओ जीवे चयं चइत्ता उवरिल्ले माणसे संजूहे देवे उववज्जई, से णं तत्थ दिवाई भोगभोगाइं भुंजमाणे. विहरइ विहारत्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता पढमे सन्निगन्भे जीवे पञ्चायाइ, से णं तओहिंतो अणंतरं उव्वट्टित्ता मज्झिल्ले माणसे संजूहे देवे उववज्जई, से णं तत्य दिव्वाइं भोगभोगाइं जाव विहरित्ता ताओ देवलोगाओ आउक्खएणं ३ जाव चइत्ता दोच्चे सन्निगन्भे जीवे पञ्चायाइ, से णं तओहिंतो अगंतरं उवट्टित्ता हेहिले माणसे संजूहे देवे उववजइ, से णं तत्थ
४६ सुत्ता.