________________
वि० १० प० स० १५ ]
सुत्तागमे
४
चंडविसं घोरविसं महाविसं अइकायमहाकायं मसिमूसा कालगं नयणविसरोसपुन्नं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुयलचंचलचलंतजीहं धरणितलवेणिभूयं उक्कडफुडकुडिलजडुलकक्खड विकड फडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेंतघोसं अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलं धर्मतं दिद्विविसं सप्पं संघर्हेति, तणं से दिट्टिविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आतुरुते जाव मिसिमिसे - माणे सणियं २ उट्टे २ त्ता सरसरसरस्स वम्मीयस्स सिहरतलं दुरूहइ सि० २ त्ता आइचं णिज्झाइ आ० २ ता ते वणिए अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोएइ, तए णं ते वणिया तेणं दिट्टिविसेणं सप्पेणं अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोइया समाणा खिप्पामेव सभंडमत्तोवगरणमायाए एगाहचं कूडाहचं भासरासी कया यावि होत्या, तत्थ णं जे से वणिए तेसिं वणियाणं हियकामए जाव हियसुहनिस्सेसकामए से णं अणुकं ( प ) पियाए देवयाए सभंडमत्तोवगर-णमायाए नियगं नयरं साहिए, एवामेव आणंदा ! तववि धम्मायरिएणं धम्मोवएसएणं समणेणं नायपुत्तेणं ओराले परियाए, अस्सादिए, ओराला कित्तिवन्नसद्दसि लोगा सदेवमणुयासुरे लोए पुव्वंति गुवंति थुवंति इति खलु समणे भगवं महावीरे इति ० २, तं जइ मे से अज किंचिवि बदइ, तो णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा वा वालेणं ते वणिया, तुमं च णं आणंदा ! सारक्खामि संगोवयामि जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपियाए देवयाए सभंडमत्तोव० जाव साहिए; तं गच्छह णं तुम आणंदा ! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमहं परिकहि । तए णं से आगंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वृत्ते समाणे भीए जाव, संजाय भए गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ, पडिनिक्खमइ २-त्ता सिग्धं तुरियं सार्वत्थि नयरिं, मज्यंमज्झेणं निग्गच्छइ २त्ता जेणेव कोट्टए उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिगं पयाहिण करेइ २ ता वंदइ नमंसइ वं० २ त्ता एवं वयासी एवं खलु अहं भंते ! छट्ठक्खमणपारणगंसि तुब्भेहिं अब्भणुन्नाए समाणे सावत्थीए नयरीए उच्चनीय जाव अडमाणे हालाहलाए कुंभकारीए जाव वीईवयामि, तए णं गोसाले : मंखलिपुत्ते ममं हॉलाहलाए जाव. पासित्ता एवं वयासी - एहि ताव आणंदा -!, इओ एवं महं उवमियं निसामेहि, तए णं अहं गोसा लेणं मंखलिपुत्तेणं एवं वृत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते, तेणेव उवागच्छामि, तए णं से गोसाले
1
L
७१९