________________
सुत्तागमे
[ भगवई
भावेमाणे पुव्वाणुपुवि चरमाणे गामाणुगामं दूईजमाणे जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माहणस्स गोसाला तेणेव उवागच्छइ २ त्ता गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडनिक्खेवं करेइ भंड० २ त्ता सरवणे सन्निवेसे उच्चनीयमज्झिमाईं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वओ समंता मग्गणगवेसणं करेइ, वसहीए सव्वओ समंता मग्गणगवेसणं करेमाणे अन्नत्य चसहि अलभमाणे तस्सेव गोवहुलस्स माहणस्स गोसालाए एगदेसंति वासावातं उवागए, तए णं सा भद्दा भारिया नवहं मासाणं बहुपडिपुन्नाणं अट्टमाण राइंदियाणं वीइक्कंताणं सुकुमाल जाव पडिरूवं दारगं पयाया, तए णं तस्स दारगस्त अम्मापियरो एकारसमे दिवसे बीइक्कं ते जाव वारसाहे दिवसे अयमेयारुवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति - जम्हा णं अम्हं इमे दारए गोवहुलस्स माहणस्स गोसालाए जाए, तं होउ णं अहं इमस्स दारगस्स नामवेजं गोसाले गोसालेत्ति, तए णं तस्स दारगस्स अम्मापियरो नामधेजं करैति गोसाळेति, तए णं से गोसाले दारए उम्मुक्कवालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेइ २ त्ता चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरइ ॥ ५३९ ॥ तेणं कालेणं तेणं समएणं अहं गोयमा ! तीसं वासाई अगारवासमज्झे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूतमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए, तए णं अहं गोयमा ! पढमं वासं अद्धमासंअद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए, दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुव्वि चरमाणे गामाणुगामं दूइजमाणे जेणेव रायगिहे नयरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि ते ० २ त्ता अहापडिरूवं उग्गहं ओगिण्हामि अहा० २ ता तंतुवायसालाए एगदेसंसि वासावासं उवागए, तए णं अहं गोयमा ! पढमं मासखमण उवसंपजित्ताणं विहरामि । तए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे जाव दूइजमाणे जेणेव रायगिहे नयरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छइ ते० २ त्तां तंतुवायसालाए एगंदेसंसि भंडनिक्खेवं करेइ भं० २ ता रायगिहे नयरे उच्चनीय जाव अन्नत्थ कंत्थवि वसहि अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेव णं अहं गोयमा !, तए णं अहं गोयमा ! - पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तंतु० २ त्ता णालिदाबाहिरियं मज्झंमज्झेणं जेणेव रायगिहे नयरे तेणेव उवागच्छामि २ त्ता रायगिहे नयरे
७१०