________________
सुत्तागमे
७०९
कणियारे अच्छिदे अग्गिवेसायणे अज्जुणे गोमायुपुत्ते, तए णं ते छ दिसाचरा अट्टविहं पुव्वगयं मग्गदसमं सएहिं २ मइदंसणेहिं निज्जूहंति स० २त्ता गोसालं मंखलिपुत्तं उवट्टाइंस, तए णं से गोसाले मंखलिपुत्ते तेणं अहंगस्स महानिमित्तस्स केइ उल्लोयमेत्तेणं सव्वेसिं पाणाणं भूयाणं जीवाणं सत्ताणं इमाई छ अइकमणिजाई वागरणाई वांगरे, तं० - लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा । तए णं से गोसाले मंखलिपुत्ते तेणं अडंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए नयरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलि - प्पलावी असव्वन्नृ सव्वन्नुप्पलावी अजिणे जिणसद्दं पगासेमाणे विहरइ ॥ ५३८ ॥ तए णं सावत्थीए नए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परुवेइ - एवं खलु देवाणुप्पिया । गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ, से कहमेयं मन्ने एवं ?, तेणं कालेणं तेगं समएणं सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्तणं जाव छछट्ठे गं एवं जहा. विइयसए नियंकुमए जाव अडमाणे बहुजणसद्दं निसामेइ, बहुजणो अन्नमन्नस्स एवमाइक्खइ ४ - एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ, से कहमेयं मन्ने एवं ?, तए णं भगवं गोयमे बहुजणस्स अंतियं एयमहं सोचा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेइ जाव पज्जुवासमाणे एवं वयासी एवं खलु अहं भंते ! छहं तं चेव जाव जिणसद्दं पगासेमाणे विहरइ, से कहमेयं भंते । एवं ? तं इच्छामि णं भंते ! गोसालस्स मंखलिपुत्तस्स. उद्वाणपरियाणियं परिकहियं, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी - जण्णं गोयमा' से बहुजणे अन्नमन्नस्स एवमाइक्खड़ ४ - एवं खलुं गोसाले, मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ तण्णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि - एवं खलु एयस्स गोसालस्स मंखलिपुत्तरस, मंखलिनामं मंखे पिया होत्था, तस्स णं मंखलिस्स मंखस्स भद्दा नामं भारिया होत्या सुकुमाल जाव पडिवा, तए णं सा भद्दा भारिया अन्नया कयाइ गुव्विणी यावि होत्या, तेण कालेणं तेणं समएणं सरवणे नामं सन्निवेसे होत्था रिद्धत्थिमिय जाव सन्निभप्पगासे प्रासाईए ४, तत्थ णं सरवणे सन्निवेसे गोवहुले नामं माहणे परिवसइ, अड्ढे जाव, अपरिभृए रिउव्वेय जाव सुपरिनिट्ठिए यावि होत्था, तस्स णं गोवहुलस्स माहणस्स गोसाला यावि होत्था, तए णं से मंखलीमखे नामं अन्नया क्याइ भद्दाए भारियाएं गुव्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाण
w
त्रि
० प० स०१५ ]
'