SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ७०७ 'वि० ५० स० १४ उ० १०] सुत्तागमे अणत्तावि पोग्गला, एवं जाव मणुस्साणं, वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं, नेरइयाणं भंते ! किं इट्टा पोग्गला अणिट्ठा पोग्गला ? गोयमा! नो इट्टा पोग्गला अणिट्ठा पोग्गली, जहा अत्ता भणिया एवं इट्ठावि कंतावि पियावि मणुनावि भाणियव्वा ए(व)ए पंच दंडगा ॥ देवे णं भंते ! महिड्डिए जाव महेसक्खे स्वसहस्सं विउवित्ता पभू भासासहस्सं भासित्तए ? हंता पभू, सा णं भंते ! किं एगा भासा भासासहस्सं ? गोयमा ! एगा णं सा भासा णो खलु तं भासासहस्सं ॥ ५३४ ॥ तेणं कालेणं तेगं समएणं भगवं गोयमे अचिरुग्गयं, वालसूरियं जासुमणाकुसुमपुंजप्पगासं लोहितगं पासइ पासित्ता जायसढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता जाव नमंसित्ता एवं वयासी-किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स अट्ठे ? गोयमा ! सुभे सूरिए सुभे सूरियस्स अट्टे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभा ? एवं चेव, एवं छाया, एवं लेस्सा ॥५३५॥ जे इमे भंते ! अजत्ताए समणा निग्गंथा विहरंति एए णं कस्स ते(उ)यलेस्सं वीईवयंति ? गोयमा! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयइ, दुमासपरियाए समणे निग्गंथें असुरिंदवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीइवयइ, एवं एएणं अभिलावेणं तिमासंपरियाए समणे निग्गंथे असुरकुमाराणं देवाणं तेयलेस्सं वीइवयइ, चउम्मासपरियाए समणे निग्गंथे गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं तेयलेस्सं वीइवयइ.पंचमासपरियाए समणे निग्गंथे चंदिमसूरियाणं जोइसिंदाणं जोइसरांयाणं तेयलेस्सं वीइवयइ, छम्मासपरियाए समणे निग्गंथे सोहम्मीसाणाणं देवाणं०सत्तमासपरियाए० सणंकुमारमाहिंदाणं देवाणं० अट्टमासपरियाएं समणे निग्गंथे वैभलोगलंतगाणं देवाणं तेयलेस्सं वीइवयइ, नवमासपरियाए समणे निग्गंथे महासुक्कसहस्सोराणं देवाणं तेयलेस्सं वीइवयइ,दसमासपरियाए समणे निग्गंथे आणयपाणयआरणचुयाणं देवाणं० एक्कारसमासपरियाए समणे निग्गंथे गेवेज्जगाणं देवाणं० वारसमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं वीइवयइ, तेण परं सुक्ने सुक्काभिजाए भवित्ता तओ पच्छा सिज्झइ जाव अंतं करेइ । सेवं भंते ! सेवं भंते !:त्ति जाव विहरइ ॥५३६॥ चोदसमे सए नवमो उद्देसो समत्तो॥ केवली णं भंते । छउमत्थं जाणइ पासइ ? हंता जाणइ पासइ, जहा णं भंते ! केवली छउमत्थं जाणइ. पासइ तहा णं सिद्धेवि छउमत्थं जाणइ पासइ ? हता जाणइ पासइ, केवली णं भंते ! आहोहियं जाणइ पासइ ? एवं चेव, एवं परमाहो. हियं, एवं केवलिं एवं सिद्धं जावं जहा णं भैते ! केवली सिद्धं जाणइ पासइ तहाँ णं सिद्धवि सिद्धं जाणइ पासइ? हंता जाणइ पासइ । केवली णं भंते ! भासेज वा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy