________________
सुत्तागमे
[ भगवई
0
जाव मणीणं फासे, तस्स णं नेमिपडिरूवगस्स वहुमज्झदेसभागे तत्थ णं महं एगं पासायवर्डिसगं विउव्वर पंच जोयणसयाई उडूं उच्चत्तेणं, अड्डाइजाइं जोयणसयाई विक्खंभेणं, अब्भुग्गयमूसियवन्नओ जाव पडिरूवं, तस्स णं पासायवडिसगस्स उल्लोए पउमलयभत्तिचित्ते जाव पडिरूवे, तस्स णं पासायवडिसगस्स अंतो बहुसमरमणिजे भूमिभाए जाव मणीणं फासो, मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं, तीसे गं मणिपेढियाए उवरि महं एगे देवसयणिजे विउव्वइ सयणिज्जवन्नओ जाव पडिरूवे, तत्थ णं. से सक्ने देविंदे देवराया अहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं तं ० - नट्टाणिएण य गंधव्वाणिएण य सद्धिं महयाहयनट्ट जाव दिव्वाईं भोगभोगाई भुंजमाणे विहरइ ॥ जाहे णं ईसाणे देविंदे देवराया दिव्वाई जहा सक्ने तहा ईसाणेवि निरवसेसं, एवं सणकुमारेवि, नवरं पासायवर्डिसओ छ जोयणसयाई उड्ड उच्चत्तेणं तिन्नि जोयणसयाई विक्खंभेणं, मणिपेढिया तहेव अट्ठजोयणिया, तीसे गं मणिपेढियाए उवरिं एत्थ णं महेगं सीहासणं विउव्वइ सपरिवारं भाणियव्वं, तत्थ णं सणकुमारें देविंदे देवराया वावत्तरीए सामाणियसाहस्सीहिं जाव चउहिं चावत्तरीहिं आयरक्खदेव साहस्सीहि य बहूहि सणकुमारकप्पवासीहिं वेमाणिएहि देवेहि य देवीहि य-सद्धिं संपरिवुडे महया जाव विहरइ । एवं जहा सणकुमारे तहा जाव पाणओ अच्चुओ, नवरं जो जस्स परिवारो सो तस्स भाणियव्वो, पासा - यउच्चत्तं जं सएस २ कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं वित्थारो जाव अच्चुयस्स नवजोयणसयाई उ उच्चत्तेणं अद्धपंचमाई जोयणसयाई विक्खंभेणं, तत्थ णं गोमा । अच्चुए देविदे देवराया दसहिं सामाणियसाहस्सीहि जाव विहरइ, सेवं भंते | २ त्ति ॥ ५१९ ॥ चोदसमे सए छठ्ठो उद्देसो समत्तो ॥
1
रायगिहे जाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी - चिरसंसिद्धोऽसि मे गोयमा । चिरसंधुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा । चिरजुसिओऽसि मे गोयमा । चिराणुगओऽसि मे गोयमा ! चिराणुवत्तीसि मे गोयमा । अनंतरं देवलोए अनंतरं माणुस्सए भवे किं परं मरणा कायस्स भेदा इओ चुया दोवि तुला एगट्ठा अविसेसमणाणत्ता भवि - स्लामो ॥ ५२० ॥ जहा णं भंते ! वयं एयमहं जाणामो पासामो तहा णं अणुत्तरोचवाइया देवावि एयमहं जाणंति पासंति ? हंता गोयमी 1 जहा णं वयं एयमहं जाणामो पासामो तहा णं अणुत्तरोववाइया देवावि एयमहं जाणंति पासंति, - से केणट्टेणं जाव पासंति ? गोयमा । अणुत्तरोववाइयाणं अनंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेणद्वेणं गोयमा ! एवं चुच्चइ जाव
3
१७०२