________________
૬૦
सुत्तागमे
[ भगवई
निरवसेसो भाणियव्वो ॥ सेवं भंते ! सेवं भंते! त्ति ॥ ४८७ ॥ तेरहमे सपं पञ्चमो उद्देसो समत्तो ॥
首
रायगिहे जाव एवं व्यासी- संतरं भंते । नेरइया उववजंति, निरंतरं नेरइया उववज्जंति ? गोयमा ! संतरंपि नेरइया उववज्जति, निरंतरंपि नेरइया उववज्जंति, एवं असुरकुमारावि, एवं जहा गंगेए तहेव दो दंडगा जाव संतरंपि वैमाणिया चयंति निरंतरंपि वेमाणिया चयंति ॥ ४८८ ॥ कहिन्नं भंते ! चमरस्स असुरिदस्स असुररन्नो चमरचंचा नामं आवासें पण्णत्ते ? गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेजे दीवसमुद्दे एवं जहा बिइयसए सभाए उद्देसए चत्तव्वया सच्चेव अपरिसेसा नेयव्वा, नवरं इमं नाणत्तं जाव तिगिच्छिकूडस्स उप्पायपव्वयस्स चमरस्चंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं च बहूणं सेसं तं चैव जाव तेरस य अंगुलाई अर्द्धगुलं च किंचिविसेसाहिया परिक्खेवेणं, तीसें णं चमरचंचाए रायहाणीए दाहिणपञ्चच्छिमेणं छक्कोडिसए पणपन्न च कोडीओ पणतीस चं सय सहस्साई पन्नासं च सहस्साईं अरुणोद्गसमुहं तिरियं वीईवत्ता एत्थ णं चमरस्स असुरिंदस्स "असुरकुमाररन्नो चमरचंचे नाम आवासे पण्णत्ते, चउरासीइं जोयणसहस्साई आयामविक्खमेण दो जोयणसय सहस्सा पट्टि च सहस्साई छच्चबत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं, से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते, से णं पागारे दिवढे जोयणसयं उड्ड उच्चत्तेणं, एवं चमरचंचाएं रायहाणीए वत्तव्वया भाणियव्वा सभाविहूणा जाव - चत्तारि पासायांतीओ । चमरे णं भंते! असुरिंदे असुरकुमारराया चमरचंचे आवासे सहि उवे ? नो इट्ठे समट्ठे, से केगं खाइ णं अद्वेणं भंते! एवं बुचइ चमरचंचे आवासे २ ? गोयमा ! से जहानामए - इहं मणुस्सलोगंसि उवगारियलेणाइ वा उजाणियलेणाई वाणिजाणियलेणांइ वा वारिधारिवलेणाई वा तत्थ णं बहवे मणुस्सा य मणुस्सीओ य आसयति सयंति जहा रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पञ्चणुब्भवमाणा विहरंति, अन्नत्थ पुण वसहिं उवेंति, एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरचंचे आवासे केवलं किड्डारइपत्तियं अन्नत्थ पुण वसहिं उवेइ, से तेण्टुर्णं जाव आवासे, सेवं भंते ! सेवं भंते! त्ति जाव विहरइ ॥४८९ ॥ तए णं समणे भगवं महावीरे अन्नया कंयाइ रायगिहाओ नयराओ गुणसिलाओ जाब विहरइ । तेणं काळेणं तेणं समएणं चंपा नामं नयरी होत्था वन्नओ, पुन्नभद्दे उज्जाणे वन्नओ, तए णं समणे भगवं महावीरे अन्नया कयाइ पुव्वाणुपुव्विं चरमाणे जाव विहरमाणे जेणेव चंपा नयरी जेणेव पुन्नभद्दे उज्जाणे तेणेव उवागच्छइ २ ता
0