________________
६८५
वि० ५० स० १३ उ० ४] सुत्तागमे संत्यिकाय ? वारसहिं, सेसं जहा धम्मत्यिकायस्स ॥ तिन्नि भंते । पोग्गलत्थिकायपएसा केवइएहिं धम्मत्यिकाय ? जहन्नपए अट्टहिं उक्कोसपए सत्तरसहिं । एवं अहम्मत्यिकायपएसेहिवि । केवइएहिं आगासत्यि० ? सत्तरसहिं, सेसं जहा धम्मत्थिकायस्स । एवं एएणं गमेणं भाणियव्वं जाव दस, नवरं जहन्नपए दोन्नि पक्खिवि. यव्वा उक्कोसपए पंच ।' चत्तारि पोग्गलत्यिकायपएसे० जहन्नपए दसहिं उक्कोसपए वावीसाए, पंच पोग्गलत्थिकाय० जहण्णपए वारसहिं उक्नोसपए सत्तावीसाए, छ पोग्गल० जहण्णपए चोदसहि उक्नोसेणं वत्तीसाए, सत्त पोग्गल० जहन्नेणं सोलसहिं उकोसपए सत्ततीसाए, अट्ट पोग्गल० जहन्नपए अट्ठारसहिं उनोसेगं वायालीसाए, नव पोग्गल० जहन्नपए वीसाए उक्लोसपए सीयालीसाए, दस पोग्गल० जहण्णपए वावीसाए उक्नोसपए वावन्नाए । आगासत्यिकायस्स सव्वत्थ उक्लोसगं भाणियव्वं ॥ संखज्जा णं भंते ! पोग्गलत्यिकायपएसा केवइएहि धम्मत्यिकायपएसेहिं पुट्ठा ? जहन्नपए तेणेव संखेजएणं दुगुणेणं दुरूवाहिएणं, उक्कोसपए तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं, केवइएहिं अधम्मत्थिकाएहिं ? एवं चेव, केवइएहिं आगासत्थिकाय० तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं, केवइएंहिं जीवत्यिकाय० अणंतेहिं, केवइएहि पोग्गलत्थिकाय ? अणंतेहि, केवइएहि अद्धासमएहिं ? सिय पुढे सिय नो पुढे जाव अगंतेहिं । असंखेजा भंते ! पोग्गलत्यिकायप्पएसा केवइएहिं धम्मत्यिकाय ? जहन्नपए तेणेव असंखेजएणं दुगुणेणं दुरूवाहिएणं, उक्कोसपए तेणेव असंखेजएणं पंचगुणेणं दुरूवाहिएणं, सेसं जहा संखेजाणं जाव नियमं अगंतेहिं ॥ अणंता भंते ! पोग्गलत्थिकायपएसा केवइएहि धम्मत्थिकाय० एवं जहा असंखेज्जा तहा अणंतावि निरवसेसं ॥ एगे भंते! अद्धासमए केवइएहिं धम्मत्थिकायपएसेहिं पुढे ? सत्तहि, केवइएहिं अहम्मत्थि० ? एवं चेव, एवं आगासत्थिकोयपेएसेहिंवि, केवइएहिं जीवथिकाय ? अणंतेहिं, एवं जावं अद्धासमएहिं ॥ धम्मत्थिकाएं णं भंते ! केवइएहिं धम्मत्थिकायप्पएसेहिं पुढे ? नत्यि एकेणवि, केवइएहि अधम्मत्थिकायप्पएसेहिं ? असंखेजेहिं, केवइएहिं आगासस्थिकायप० ? असंखेजेहिं, केवईएहिं जीवत्थिकायपएसेहिं ? अगंतेहिं, केवइएहिं पोग्गलत्थिकायपएसेहिं० ? अणंतेहिं, केवइएहिं अद्धासमएहि ? सिय पुढे सिय 'नो पुढे, जइ पुढे नियमा अणंतेहिं । अहम्मत्थिकाए णं भंते ! केवइएहिं धम्मत्थिकाय? असंखेजेहिं, केवईएहिं अहम्मत्थि.? णत्थि एक्नेणवि, सेसं जहा धम्मत्थिकायस्स, एवं एएणं गमएणं सव्वेवि सट्ठाणए नत्थि एक्नेणवि पुट्ठा, परहाणए आइल्लएहिं तिहिं असंखेजेहिं भाणियव्वं, पच्छिल्लएसु तिसु अणंता भाणियव्वा जाव अद्धासमओत्ति जाव केवइएहिं अद्धासमएहिं पुढे ? नत्थि