________________
सुत्तागमे
६८४
[भगवई अहम्मत्थिकाएणं जीवाणं ठाणनिसीयणतुयट्टण मणस्स य एगत्तीभावकरणया जे यावन्ने तहप्पगारा थिरा भावा सव्वे ते अहम्मत्थिकाए पवत्तंति, ठाणलक्खणे णं अहम्मत्थिकाए ॥.आगासत्थिकाएणं भंते !' जीवाणं अजीवाण य किं पवत्तइ ? गोयमा ! आगासत्थिकाएक जीवदव्वाण य अजीवदव्वाण य भायणभूए-एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएजा। कोडिसएणवि पुन्ने कोडिसहस्सपि माएजा ॥१॥ अवगाहणालक्खणे णं-आगासत्थिकाए ॥ जीवत्थिकाएणं भंते ! जीवाणं कि पवत्तइ ? गोयमा ! जीवत्थिकाएणं जीवे अणंताणं, आभिणिवोहियनाणपजवाणं अणंताणं सुयनाणपजवाणं एवं जहा- बिइयसए अत्थिकायउद्देसए जाव उवओगं गच्छइ, उवओगलक्खणे णं जीवे ॥ पोग्गलत्थिकाए -णं पुच्छा, गोयमा !. पोग्गलत्थिकाएणं जीवाणं ओरालियवेउव्वियआहारगतेयाकम्मा सोइंदियचक्खिदियघाणिंदियजिभिदियफासिंदियमणजोगवइजोगकायजोगआणापाणूणं च गहणं, पवत्तइ, गहणलक्खणे णं पोग्गलत्थिकाए॥ ४८०॥ एगे भंते ! धम्मत्थिकायपएसे केवइएहि धम्मत्थिकायपएसेहिं पुढे ? गोयमा ! जहन्नपए तिहिं, उक्नोसपए छहिं । केवइएहिं अहम्मत्थिकायपएसेहिं पुढे ? गोयमा! जहन्नपए चरहिं उक्कोसपए सत्तहिं । केवइएहिं - आगासत्थिकायपएसेहिं पुढे ? गोयमा !- सत्तहिं । केवइएहिं जीवत्थिकायपएसेहिं पुढे ? गोयमा ! अणंतेहिं । केवइएहिं पोग्गलस्थिकायपएसेहिं पुढे? गोयमा ! अणंतेहिं । केवइएहिं अद्धासमएहिं पुढे ? सिय पुढे सिय नो पुढे जइ पुढे नियम अणंतेहिं ॥ एगे भंते ! अहम्मत्थिकायपएसे केवइएहिं धम्मत्थिकायपएसेहिं पुढे ? गोयमा ! जहन्नपए चउहिं उक्नोसपए सत्तहिं । केवइएहिं अहम्मत्थिकायपएसेहिं पुढे ? गोयमा ! जहन्नपए तिहिं उक्नोसपए छहिं, सेसं जहा धम्मत्थिकायस्स ॥ एगे भंते ! आगासत्थिकायपएसे केवइएहि धम्मत्थिकायपएसेहिं पुढे ? गोयमा! सिय पुढे सिय नो पुढे, जइ पुढे जहन्नपए एकेण वा दोहिं वा तिहिं वा चउहि वा उक्कोसपए सत्तहिं, एवं अहम्मत्थिकायप्पएसेहिंवि। केवइएहिं आगासत्थिकाय ? गोयमा ! छहिं, केवइएहिं जीवत्थिकायपएसेहिं पुढे ? सिय पुढे सिय नो पुढे, जइ पुढे नियम-अणंतेहि । एवं पोग्गलत्थिकायपएसेहिवि अद्धासमएहिवि ॥ ४८१ ॥ एगे भंते ! जीवत्थिकायपएसे केवइएहिं धम्मत्थिकाय० पुच्छा, जहन्नपए चउहिं उक्कोसपए सत्तहिं, एवं अहम्मत्थिकायपएसेहिंवि। केवइएहिँ आगासत्यिकाय? सत्तहिं । केवइएहिं जीवत्थि.?, सेसं-जहा धम्मत्थिकायस्स ।। एगे भंते । पोग्गलत्थिकायपएसे केवइएहि धम्मत्थिकायपएसेहिं ? एवं जहेव जीवत्यिकायस्स.॥ दो भंते ! पोग्गलत्यिकायप्पएसा केवइएहिं धम्मत्थिकायपएसेहिं पुट्ठा, जन्नपए छहिं उक्कोसपए वारसहि, एवं अहम्मत्यिकायप्पएसेहिवि । केवइएहिं आगा