________________
छठज्यणं उ०४] सुत्तागमे ___ एयं खु मुणी आयाणं सया सुअक्खायधम्मे विधूतकप्पे णिज्झोसइत्ता ॥३५९॥ जे अचेले परिखुसिए तस्स णं भिक्खुस्स णो एवं भवइ परिजुण्णे मे वत्थे वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूई जाइस्सामि, संधिस्सामि, सीविस्सामि, उक्कसिस्सामि वोक्कसिस्सामि, परिहिस्सामि पाउणिस्सामि ॥ ३६० ॥ अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसंति, तेउफासा सीयफासा फुसंति, दंसमसगफासा फुसंति, एगयरे अन्नयरे विस्वरूवे फासे अहियासेति, अचेले लाघवं आगममाणे, तवेसे अभिसमण्णागए भवति ॥ ३६१ ॥ जहेयं भगवता पवेदितं तमेव अभिसमेचा सव्वतो सव्वत्ताए समत्तमेव समभिजाणिज्जा एवं तेसि महावीराणं चिरराइं पुन्वाइं वासाणि रीयमाणाणं दवियाणं पास, अहियासियं ॥ ३६२ ॥ आगयपन्नाणाणं किसा बाहवो भवंति, पयणुए मंससोणिए, विस्सेगि कट्ट परिण्णाए, एस तिन्ने मुत्ते विरए वियाहिएत्ति बेमि ॥ ३६३ ॥ विरयं भिक्खु रीयंतं चिररातोसियं अरती तत्थ किं विहारए ॥३६४॥ संधे माणे समुहिए, जहासे दीवे असंदीणे ॥३६५॥ एवं से धम्मे आयरियपदेसिए॥३६६॥ ते अणवकंखमाणा, पाणे अणतिवातेमाणा जइया मेहाविणो पंडिया ॥ ३६७ ॥ एवं तेसिं भगवओ अणुहाणो जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुत्वेण वाइय त्ति वेमि ॥३६८॥ तइओद्देसो समतो॥
एवं ते सिस्सा दिया य राओ य अणुपुत्वेण वाइया तेहिं महावीरेहिं पण्णाणमंतेहिं तेसिमंतिए पण्णाणमुवलब्भ हिच्चा उवसमं फारसियं समादियंति ॥ ३६९ ॥ वसित्ता वंभचेरंसि आणं तं णो त्ति मण्णमाणा ॥३७०॥ अग्घायं तु सोचा णिसम्म "समणुना जीविस्सामो" एगे णिक्खमंते असंभवेता विडज्झमाणा कामेहिं गिद्धा अज्झोववण्णा समाहिमाघायमजोसयंता सत्यारमेव फरसं वदंति ॥ ३७१ ॥ सीलमंता उवसंता संखाए रीयमाणा “असीला" अणुवयमाणस्स बितिया मंदस्स बालया ।। ३७२ ॥ णियट्टमाणा वेगे आयारगोयरमाइक्खंति ॥ ३७३ ॥णाणभट्ठा दसणलूसिणो णममाणा एगे जीवितं विप्परिणामंति ॥ ३७४ ॥ पुट्ठावेगे णियति जीवियस्सेव कारणा, णिक्खंतपि तेसिं दुन्निक्खंतं भवति ॥ ३७५ ॥ वालवयणिज्जा हु ते नरा पुणो पुणो जाति पकप्पंति अहे संभवंता विद्दायमाणा अहमंसि ति विउक्कसे उदासीणे फरुसं वदंति, पलियं पकत्थे अदुवा पकत्थे अतहेहिं तं मेहावी जाणिज्जा धम्मं ॥ ३७६ ॥ अहम्मट्ठी तुमंसि णामवाले, आरंभठ्ठी अणुवयमाणे "हणपाणे” घायमाणे, हणओयावि समणुजाणमाणे "घोरे धम्मे उदीरिए” उहइ णं आणाणाए एस विसण्णे वियद्दे वियाहिंते ति बेमि ॥ ३७७ ॥ किमणेणं भो जणेण करिस्सामि त्ति मण्णमाणा एवं एगे वइत्ता, मातरं पितरं हिच्चा, णातओ य