________________
सुत्तागमे
[भगवई यकुमारत्ते, पुढविकाइयत्ते पुच्छा, गोयमा ! अणता, केवइया पुरक्खडा ? अणंता, एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते एवं जाव वेमाणियस्स वेमाणियत्ते, एवं सत्तवि पोग्गलपरियट्टा भाणियव्वा, जत्थ अस्थि तत्थ अतीयावि पुरक्खडावि अणंता भाणियव्वा, जत्थ नत्थि तत्थ दोवि नत्थि भाणियन्चा जाव वेमाणियाणं वेमाणियत्ते केवइया आणापाणुपोग्गलपरियट्टा अतीया ? अणंता, केवइया पुरक्खडा ? अगंता ॥ ४४५ ॥ से केगटेणं भंते! एवं बुच्चइ-ओरालियपोग्गलपरियट्टे २ ? गोयमा ! जणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपाउग्गाई दव्वाइं ओरालियसरीरत्ताए गहियाइं वद्धाइं पुट्टाई कडाई पट्टवियाई 'निविट्ठाई अभिनिविट्ठाइं अभिसमन्नागयाइं परिया(ग)इयाई परिणामियाइं निजिन्नाई निसिरियाई निसिट्ठाई भवंति, से तेणटेणं गोयमा ! एवं वुच्चइ ओरालियपोग्गलपरियद्दे २, एवं वेउव्वियपोग्गलपरियझेवि, नवरं वेउव्वियसरीरे वट्टमाणेणं वेउब्वियसरीरप्पाउग्गाइं सेसं तं चेव सव्वं एनं जाव आणापाणुपोग्गलपरियट्टे, नवरं आणापाणुपाउग्गाई सव्वदव्वाइं आणापाणुत्ताए सेसं तं चेव ॥ ओरालियपोग्गलपरियहे णं भंते ! केवइकालस्स निव्वत्तिजइ ? गोयमा । अणंताहि उरसप्पिणिओसप्पिणीहिं एवइकालस्स निव्वत्तिजइ, एवं वेउव्वियपोग्गलपरियझेवि,एवं जाव आणापाणुपोग्गलपरियझेवि ॥ एयस्स णं भंते ! ओरालियपोग्गलपरियट्टनिव्वत्तणाकालस्स वेउब्बियपोग्गल. जाव आणापाणुपोग्गलपरियट्टनिव्वत्तणाकालस्स कयरे कयरेहितो जीव विसेसाहिया वा ? गोयमा । सव्वत्थोवे कम्मगपोग्गलपरियट्टनिव्वत्तणाकाले, तेयापोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे, ओरालियपोग्गलपरियट्ट० अणंतगुणे, आणापाणुपोग्गल० अणंतगुणे, मणपोग्गल० अणतगुणे, वइपोग्गल० अगंतगुणे, वेउव्वियपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे ॥ ४४६ ॥ एएसि णं भंते ! ओरालियपोग्गलपरियट्टाणं जाव आणापाणुपोग्गलपरियहाण य कयरे २ हिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा वेउव्वियपोग्गलपरिया, वइपोग्गलपरियहा अणंतगुणा, मणपोग्गलपरियट्टा अणतगुणा, आणापाणुपोग्गल० अणंतगुणा, ओरालियपो. गल० अणतगुणा, तेयापोग्गल० अणंतगुणा, कम्मगपोग्गल० अणंतगुणा । सेवं भंते ! सेवं भंते ! त्ति भगवं जाव विहरइ ॥ ४४७ ॥ वारहमे सए चउत्थो उद्देसो समत्तो॥ , रायगिहे जाव एवं वयासी-अह भंते ! पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे, एस णं कइवन्ने कइगंधे कइरसे कइफासे पण्णत्ते ? गोयमा ! पंचवन्ने पंचरसे दुगंधे चउफासे पण्णत्ते ॥ अह भंते ! कोहे १ कोवे २ रोसे ३ दोसे ४ अख(मा)मे ५ संजलणे ६ कलहे ७ चंडिक्ले ८ भंडणे ९ विवाए १०, एस णं कइवन्ने जाव कइफासे