________________
सुत्तागमे
[ आयारे
उद्दायंति; इहलो गवेयणविज्जावडियं, जं आउट्टिकयं कम्मं तं परिज्ञाय विवेगमेति, एवं से अप्पमाएगं विवेगं किट्टति पुव्ववी ॥ ३०७ ॥ से पभूयदंसी पभूयपरिन्नाणे उवमंत समिए सहिते सयाजए, दहं विप्पडिवेदेति अप्पाणं, “किमेस जणो करिरसति ! एस से परमारामो जाओ लोगंमि इत्थीओ", सुणिणा हु एतं पवेदितं ॥ ३०८ ॥ उब्वाहिजमाणे गामधम्मेहिं अवि णिब्वलासए, अवि ओमोयरियं कुज्जा, अवि उ ठागं ठाइजा, अवि गामाणुगामं दूइज्जिज्जा, अवि आहारं वुच्छिदिजा, अवि चए इत्थिमु मगं ॥ ३०९ ॥ पुव्वं दंडा पच्छा फासा, पुव्वं फासा पच्छा दंडा, इच्चेत कलहासंगकरा भवंति । पडिलेहाए आगमित्ता आणविज्जा अणासेवणाए तिमि ॥ ३१० ॥ से णो काहिए, णो पासणिए, जो सामए, जो कयकिरिए, बइगुत्ते, अज्झप्पसवुडे, परिवज्जइ सदा पावं, एवं मोगं समणुवासिजाति-त्ति बेमि ॥ ३११ ॥ चउत्थोद्देसो समत्तो ॥
१८
से बेमि—तंजहा, अवि हरए पडिपुन्ने समंति भोमे चिठ्ठ उवसंतरए सारक्खमाणे, से चिठ्ठति सोयमज्झगए, से पास, सव्वतो गुत्ते, पास, लोए महेसिगो, जे य पन्नाणमंता पबुद्धा आरंभोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति त्ति बेमि ॥ ३१२ ॥ वितिगिच्छसमावन्नेणं अप्पाणेणं णो लभति समाधि ॥३१३॥ सिया वेगे अणुगच्छंति, असिया वेगे अणुगच्छंति, अणुगच्छमाणेहि अणणुगच्छमाणे कहं णणिव्वजे, तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं ॥ ३१४ ॥ सस्सि of समन्नस्स सपव्वयमाणस्स समियंति मण्णमाणस्स एगया समिया होति, समियंति मग माणस एगया असमिया होति, असमयंति मण्णमागस्स एगया समिया होति, असमिति मण्णमाणस्स एगया असमिया होति ॥ ३१५ ॥ समियंति मण्णमाणस्स नमिया वा, असमिया वा, समिया होति उवेहाए ॥ ३१६ ॥ असमियंति मण्णमाणस्स गमिया वा, असमिया वा, असमिया होति उवेहाए ॥ ३१७ ॥ उवेहमाणो अणुवेहमाणं गा-" उहाहि समियाए इच्चेवं तत्थ संधी झोसितो भवति ॥ ३१८ ॥ से उठिवर ठिपस्न गति समणुपासह, एत्यवि वालभावे अप्पाणं णो उवदंसेज्जा ॥ ३९९ ॥ तुमनि नाम सच्चेव, जं हंतव्वंति मन्नसि तुमंस नाम सच्चेव, जं अज्जानितुमनि नाम सच्चेव, जं परितावे यव्वंति मन्नसि, एवं जं परिविित्तव्वंति मननि, जं उदवेधीत मन्नन । अंजू चेयपडिबुद्धजीवी तम्हा ण हंता, ण विघायए; पाणे जं हंनव्वं णाभिपत्यए ॥ ३२० ॥ जे आया से विन्नाया, जे में भावा, जेण निजाणति से आया, तं पच परिसंखाए, एस आयावादी गमिण परियाए वियाहितंत्ति बेमि ॥ १२१ ॥ पंचमोद्देसो समत्तो ॥