________________
वि० प० स० १६ उ० ९ ] सुत्तागमे
६२९
वोच्छिन्ना दीवा य समुझ य, एवं संपेहेइ २त्ता आयावणभूमीओ पचोरह आ० २त्ता वागलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छइ २ त्ता सुबहु लोहीलोह कडाहकडुच्छ्रयं जाव भंडगं किढिणसंकाइयं च गेण्हइ २ त्ता जेणेव हस्थिणापुरे नयरे जेणेव तावसावसहे तेणेव उवागच्छइ २ त्ता भंडनिक्खेवं करेइ २ ता हरियणापुरे नयरे सिंघाटगतिग जाब पहेसु बहुजणस्स एवमाइक्खड़ जाव एवं परूवेइ- अत्थि णं देवाणुप्पिया । ममं अइसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए जाव दीवा य समुद्दा य, तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमहं सोचा निसम्म हत्थिणापुरे नयरे सिंघाडगतिग जाव पहेंसु बहुजणो अन्नमन्नस्स एवम इक्खर जाव पवेइ एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवं आइक्खइ जाव परुवे - अस्थि णं देवाणुप्पिया ! ममं अइसेसे नाणदंसणे समुप्पण्णे जाव तेण
---
1
परं वोच्छिन्ना दीवा य समुद्दा य, से कहमेयं मन्ने एवं ? । तेणं कालेणं तेणं समएवं सामी समोसढे परिसा जाव पडिगया । तेणं काळेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी जहा विश्यसए नियंउद्देसए जाव अडमाणे बहुजणसद्दं निसामेइ बहुजणो अन्नमन्नस्स एवं आइक्खई जाव एवं परुवेइ - एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवं आइक्खर जाव परूवेइ - अत्थि णं देवाणु - प्पिया ! तं चैव जाव वोच्छिन्ना दीवा य समुद्दा य, से कहमेयं मन्ने एवं ? तए णं भगवं गोयमे बहुजणस्स अंतियं एयमहं सोचा निसम्म जायसढे जहा नियंउद्देसए जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य, से कहमेयं भंते ! एवं ? गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-जन्नं गोयमा ! से बहुजणे अन्नमन्नस्स एवमाइक्खड़ तं चैव सव्वं भाणियव्वं जाव भंडनिक्खेवं करेइ हत्थि - णापुरे नयरे सिंघाडग० तं चैव जाव वोच्छिन्ना दीवा य समुद्दा य, तए णं तस्स सिवस्स रायरिसिस्स अंतिए एयमहं सोचा निसम्म तं चैव सव्वं भाणियव्वं जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य तण्णं सिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव ं परूवेमि-एवं खल जंबुद्दीवाईया दीवा लवणाईया समुद्दा संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा एवं जहा जीवाभिगमे जाव सयंभूरमणसमुद्दपज्जवसाणा अस्सि तिरियलोए असंखेजा दीवसमुद्दा पन्नत्ता समणाउसो ! ॥ अत्थि
भंते! जंबुद्दीवे दीवे दव्वाईं सवन्नापि अवन्नाईपि सगंधाईपि अगंधाइंपि सरसाईपि अरसाईपि सफासाईपि अफासाईपि अन्नमन्नबद्धाई अन्नमन्नपुहाई जाव घडत्ताए चिट्ठति ? हंता अस्थि । अत्थि णं भंते ! लवणसमुद्दे दव्वाईं सवन्नाइंपि अवन्नाईपि सगँधाईपि अगंधाईपि सरसाईपि अरसाईपि सफासाइंपि अफासाइंपि