________________
६२४ सुत्तागमे
[भगवई णं भंते ! जीवा किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिनगहसन्नीवउत्ता ? गोयमा ! आहारसन्नोवर(त्ते)त्ता वा असीइ भंगा २१ । ते ण भंते! जीवा किं कोहकसाई माणकसाई मायाकसाई लोभकसाई ? गोयमा! कोहकलाई बा असीइ भंगा २२ । ते णं भंते ! जीवा किं इथिवेदगा पुरिसवेदगा नपुंसगवेदगा ? गोयमा ! नो इत्यिवेदगा नो पुरिसवेदगा नपुंसगवेदए वा नपुंसगवेदगा वा २३ । तेणं भंते ! जीवा कि इत्यिवेदवंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा? गोचमा ! इत्यिवेदबंधए वा पुरिसवेदबंधए वा नपुंसगवेयबंधए वा, छव्वीसं भंगा २४ । ने णं भंते । जीवा कि सन्नी असन्नी ? गोयमा! नो सन्नी असन्नी वा असन्निणो वा २५ । ते णं भंते ! जीवा कि सइंदिया अणिदिया ? गोयमा! नो अणिदिया नईदिए वा सइंदिया वा २६ । से णं भंते ! उप्पलजीवेति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेनं कालं २७ । से णं भंते ! उप्पलजीवे पुढविजीवे पुणरवि उप्पलजीवेत्ति केवइयं कालं सेवेजा केवइयं कालं गड़रागइं करेजा ? गोयमा ! भवादेसेणं जहन्नेण दो भवग्गहणाई उकोसेणं असंखेजाई भवग्गहणाई, कालादेसेणं जहन्नणं दो अंतोमुहुत्ता उनोसेणं असंखेनं कालं, एवडयं कालं सेवेजा एवइयं कालं गइरागई करेजा, से णं भंते ! उप्पलजीवे आउजीवे एवं चेव एवं जहा पुढविजीवे भणिए तहा जाव वाउजीवे भाणियन्वे, से णं भंते ! उप्पलजीवे से वणस्सइजीवे से पुणरवि उप्पलजीवेत्ति केवइयं कालं सेवेजा केवइयं कालं गइरागइं करेजा ? गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्लोसेगं अणंताई भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं अगंतं कालं तरुकालं एवइयं कालं सेवेजा एवइयं कालं गइरागई करेजा, से णं भंते ! उप्पलजीवे बेइंदियजीवे पुणरवि उप्पलजीवेत्ति केवइयं कालं सेवेज्जा केवइयं कालं गइरागइं करेजा ? गोयमा! भवादेसेणं जहन्नेगं दो भवग्गहणाई उक्कोसेणं संखेनाई भवरगहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उनोसेणं संखेनं कालं एवइय कालं सेवेजा एवइयं कालं गइरागई करेजा, एवं तेइंदियजीवि, एवं चउरिंदियजीवेवि, से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुच्छा, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्नोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुत्ताई उक्नोसेणं पुव्वकोडिपुहुत्ताइं एवइयं काल सेवेजा एवइयं कालं गइरागइं करेजा, एवं मणुस्सेणवि समं जाव एवइयं कालं गइरागई करेजा २८ | ते णं भंते ! जीवा किमाहारमाहारेंति ? गोयमा ! दव्वओ अणतपएसियाई दवाई एवं जहा आहारुद्देसए वगस्सइकाइयाणं आहारो तहेव जाव