SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [भगवई एवं चेव । अप्पिडिए णं भंते ! देवे महिड्डियाए देवीए मअंमज्झेणं वीइवएज्जा ? णो इणढे समढे, समिड्डिए णं भंते ! देवे समिड्डियाए देवीए मज्जमज्झेणं ०; एवं तहेव देवेण य देवी(ण)ए य दंडओ भाणियब्बो जाव वेमाणि (या)ए । अप्पिड्डिया णं भंते । देवी महिड्डियस्स देवस्स मज्झंमज्झेणं एवं एसोवि तइओ दंडओ भाणियव्यो जाव महिड्डिया वेमाणिणी अप्पिड्डियस्स वेमाणियरस मज्जंमज्झेणं वीइवएज्जा ? हता वीइवएज्जा । अप्पिड्डिया णं भंते । देवी महिड्डियाए देवीए मज्झमज्झेणं वीइवएजा? णो इणढे समढे, एवं समिडिया देवी समिड्डियाए देवीए तहेव, महिलियावि देवी अप्पिड्डियाए देवीए तहेव, एवं एक्नेक्ने तिन्नि २ आलावगा भाणियव्वा जाव महिड्डिया णं भंते ! वेमाणिणी अप्पिड्डियाए वेमाणिणीए मज्झंमज्झेणं बीइवएजा ? हंता वीइवएज्जा, सा भंते ! किं विमोहित्ता पभू तहेव जाव पुचि वा वीइवइत्ता पच्छा विमोहेज्जा एए चत्तारि दंडगा ॥ ४०० ॥ आसस्स णं भंते! धावमाणस्स किं खुखुत्ति करेइ ? गोयमा । आसस्स णं धावमाणस्स हिययस्स य जगयस्स य अंतरा एत्थ णं क(क)ब्बडए नाम वाए संमुच्छइ जे णं आसस्स धावमाणस्स खुखुत्ति करेइ ॥ ४०१॥ अह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसीइस्सामो तुयट्टिस्सामो, आमंतणि आणवणी जायणी तह पुच्छणी य पण्णवणी । पच्चवखाणी भासा भासा इच्छाणुलोमा य ॥१॥ अणभिग्गहिया भासा भासा य अभिग्गहमि वोद्धव्वा । संसयकरणी भासा वोयडमव्वोयडा चेव ॥ २ ॥ पन्नवणी णं एसा भासा न एसा भासा मोसा ? हंता गोयमा ! आसइस्सामो तं चेव जाव न एसा भासा मोसा । सेवं भंते । सेवं भंते ! त्ति ॥४०२॥ दसमे सए तइयो उद्देसो समत्तो॥ तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था वन्नओ, दूइपलासए उज्जाणे, सामी समोसढे जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई नाम अणगारे जाव उजाणू जाव विहरइ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सामहत्थी नामं अणगारे पगइभद्दए जहा रोहे जाव उर्दूजाणू जाव विहरइ, तए णं से सामहत्थी अणगारे जायसड्ढे जाव उठाए उद्वेत्ता जेणेव भगवं गोयमे तेणेव उवागच्छइ तेणेव उवागच्छित्ता भगवं गोयमं तिक्खुत्तो जाव पजवासमाणे एवं वयासी-अत्थि णं भंते ! चमरस्स असुरिदस्स असुरकुमाररण्णो तायत्तीसगा देवा: हंता अत्थि, से केणटेणं भंते ! एवं वुच्चइ चमरस्स असुरिदस्स असुरकुमाररण्णो तायत्तीसगा देवा २ ? एवं खलु सामहत्थी। तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे कायंदी नामं नयरी होत्था वन्नओ, तत्थ णं कायंदीए नय
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy