________________
सुत्तागमे
६१२
[भगवई । लगं । पुरिसे णं भंते ! अन्नयरं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ नोअ. नयरे तसपाणे हणइ ? गोयमा ! अन्नयरंपि तसपाणं हणइ नोअन्नयरेवि तसे पाणे हणइ, से केणटेणं भंते ! एवं वुच्चइ अन्नयरंपि तसं पाणं हणइ नोअन्नयरेवि तसे पाणे हणइ ? गोयमा! तस्स णं एवं भवइ एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि से णं एग अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणइ, से तेणटेणं गोयमा ! तं चेव, एए सव्वेवि एक्कगमा । पुरिसे णं भंते । इसि हणमाणे कि इसिं हणइ नोइसिं हणइ ? गोयमा ! इसिपि हणइ नोइसिंपि हणइ, से केणटेणं भंते ! एवं वुच्चइ जाव नोइसिपि हणइ ? गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं इसिं हणामि, से ण एगं इसि हणमाणे अणंते जीवे हणइ, से तेणद्वेणं निक्खेवओ। पुरिसे णं भंते ! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे ? गोयमा ! नियमा ताव पुरिसवेरेणं पुढे, अहवा पुरिसवेरेण य णोपुरिसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसवेरेहि य पुढे, एवं आसं एवं जाव चिल्ललगं जाव अहवा चिल्ललगवेरेण यणोचिल्ललगवेरेहि य पुढे, पुरिसे गंभंते ! इसि हणमाणे कि इसिवेरेणं पुढे नोइसिवेरेणं पुढे ? गोयमा ! नियमा इसिवेरेण य नोइसिवेरेहि य पुढे॥३९०॥ पुढविकाइया णं भंते ! पुढविकाइयं
चेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ? हंता गोयमा ! पुढविकाइया पुढविक्काइयं चेव आणमंति वा जाव नीससंति वा । पुढविक्काइया णं भंते ! आउक्काइयं आणमंति वा जाव नीससंति वा ? हंता गोयमा ! पुढविक्काइया आउक्काइयं आणमंति वा जाव नीससंति वा, एवं तेउकाइयं वाउकाइयं एवं वणस्सइकाइयं । आउक्काइया णं भंते ! पुढविक्काइयं आणमंति वा पाणमंति वा० ? एवं चेव, आउकाइया णं भंते ! आउक्काइयं चेव आणमंति वा० ? एवं चेव, एवं तेउवाउवणस्सइ. काइयं । तेउकाइया णं भंते । पुढविक्काइयं आणमंति वा० ? एवं जाव वणस्सइकाइया णं भंते ! वणस्सइकाइयं चेव आणमंति वा०८ तहेव । पुढविक्काइए णं भंते ! पुढविकाइयं चेव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, पुढविक्काइए णं भंते । आउ• काइय आणममाणे वा०? एवं चेव, एवं जाव वणस्सइकाइयं, एवं आउकाइएणवि सव्वे भाणियव्वा, एवं तेउक्काइएणवि, एवं वाउकाइएणवि, जाव वणस्सइकाइए णं भत। वणस्सइकाइयं चेव आणममाणे वा० ? पुच्छा, गोयमा ! सिय तिकिरिए सिय चउ किरिए सिय पंचकिरिए ॥३९१॥ वाउकाइए णं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कइकिरिए ? गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। एवं कंदं एवं जाव मूलं, बीयं पचाळेमाणे वा० पुच्छा, गोयमा ! सिय तिकिरिए