________________
सुत्तागमे
भगवई
जणवयविहारं विहरइ, तेणं कालेगं तेणं समएणं सावत्थी नामं णयरी होत्या वन्नओ कोट्टए उज्जाणे वन्नओ जाव वणसंडस्स, तेणं कालेगं तेगं समएणं चंपा नाम नयरी होत्था वन्नओ, पुन्नभद्दे उज्जाणे वन्नओ जाव पुढविसिलापट्टए । तए णं से जमाली अणगारे अन्नया कयाइ पंचहि अणगारसएहिं मद्धि संपरिबुडे पुव्वाणुपुवि चरमाणे गामाणुगामं दूइजमाणे जेणेव सावत्थी नयरी जेणेव कोट्टए उज्जाणे तेणेव उवागच्छन् तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गण्ड्इ अहापडिवं उग्गहं उग्गहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरन् । तए णं समणे भगवं महावीरे अन्नया कयाइ पुव्वाणुपुवि चरमाणे जाव सुहं हेणं विहरमाणे जेणेव चंपानगरी जेणेव पुन्नभद्दे उज्जाणे तेणेव उवागच्छर तेणेव उवागच्छित्ता अहापडि - रूवं उग्गहं उग्गिण्हइ अहा० २ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ तए णं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि य विरसेहिं य अंतेहि य पंतेहि य हेहि य तुच्छे हिय कालाइतेहि य पमाणाइतेहि य सीयएहि य पाणभोयणेहि अन्नया कयाइ सरीरगंसि विउले रोगायंके पाउच्भूए उज्जले विउठे पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिब्वे दुरहियासे पित्तज्जरपरिगयसरीरे दाहवतिए यावि विहरन् । तए गं से जमाली अणगारे वेयगाए अभिभूए समाणे समणे णिग्गंथे सहावेड़ सद्दावेत्ता एवं वयासी-तुब्भे णं देवागुप्रिया ! मम सेज्जासंथारगं संथरेह, तए णं ते समणा णिग्गंथा जमालिस्स अणगारस्स एयमहं विणएणं पडिसुणेति पडिसुणेत्ता जमालिस्स अणगारस्स सेज्जासंथारगं संयरेंति, तए णं से जमाली अणगारे वलियतरं वेयणाए अभिभूए समाणे दोचंपि समणे निग्गंथे सहावेइ २ त्ता दोचंपि एवं वयासी-ममण्णं देवाणुप्पिया ! सेज्जासंथारए किं कडे कज्जइ ? ( एवं वृत्ते समाणे समणा निग्गंथा वित्ति - भो सामी ! कीरइ ) तए णं ते समणा निग्गंधा जमालि अणगारं एवं वयासी - णो खलु देवाणुपियाणं सेजासंथारए कडे कज्जइ, तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था - जन्नं समणे भगवं महावीरे एवं आइक्खइ जाव एवं परुवेइ एवं खलु चलमाणे चलिए उदीरिज्जमा उदीरिए जाव निजरिजमाणे णिजिने तं णं मिच्छा इमं चणं पञ्चक्खमेव दीसइ सेजासंथारए कजमाणे अकडे संथरिजमाणे असंथरिए जम्हा णं सेजासंथारए कर्जमाणे अकडे संथरिज्जमाणे, असंथरिए तम्हा चलमाणेवि अचलिए जाव निजरिज्जमाणेवि अणिज्जिन्ने, एत्रं संपेहेइ एवं संपेहेत्ता समणे निग्गंथे सद्दावेइ समणे नि सद्दावेत्ता एवं व्यासी-जन्नं देवाणुप्पिया 1 समणे भगवं महावीरे एवं आइक्खर जाव परुवेइ एवं खलु चलमाणे चलिए तं चैव सव्वं जाव णिजरिजमाणे अणिजिन्ने । तए
६०८
A
ww