________________
[आयारे
१४
सुत्तागमे
परितावेयव्या, ण उद्दवेयव्वा, ॥ २२१॥ एस धम्मे सुद्धे, णिइए-सासए-समिच्च लोयं
खेयन्नेहि पवेइए, तंजहा-उठ्ठिएसु वा, अणुठ्ठिएसु वा, उवठ्ठिय-अणुवठ्ठिएसु वा, उवरयदंडेसु वा, अणुवरयदंडेसु वा, सोवहिएसु वा, अणोवहिएसु वा, संजोगरएसु वा, असंजोगरएसु वा ॥ २२२ ॥ तच्चं चेयं तहा चेयं अस्सि चेयं पवुच्चइ ॥ २२३ ॥ तं आइत्तु ण णिहे ण णिक्खिये, जाणित्तु धम्म जहा तहा ॥२२४॥ दिठेहिं णिन्वेयं गच्छिजा ॥ २२५ ॥ जो लोगस्सेसणं चरे ॥ २२६ ॥ जस्स णस्थि इमा जाई अन्ना तस्स को सिया ! ॥ २२७ ॥ दिळं सुयं मयं विन्नायं, जमेयं परिकहिजइ ॥२२८॥ समेमाणा पलेमाणा पुणो पुगो जाति पक्रप्पंति ॥ २२९ ॥ अहोय राओय जयमाणे धीरे सया आगयपन्नाणे, पमत्ते वहिया पास अप्पमत्ते सया परिकमिजासित्ति बेमि ॥ २३० ॥ पढमोद्देलो लमत्तो॥
जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा ॥ २३१ ॥ जे अणासवा ते अपरिरसवा, जे अपरिस्सवा ते अणासवा ॥ २३२ ॥ एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं ॥ २३३ ॥ आघाइ णाणी इह माणवाण संसारपडिवन्नाणं संबुज्झमाणाणं विन्नाणपत्ताणं, अट्टावि संता अदुवा पमत्ता, अहा सच मिगंत्ति-बेमि ॥ २३४ ॥ नाणागमो मचुमुहस्स अस्थि । इच्छापणीया वंकाणिकेया कालग्गहीआ णिचयणिविट्ठा पुढो पुढो जाइं पकप्पयंति, ॥ २३५ ॥ इहमंगेसि तत्थ तत्य संथवो भवति । अहोववाइए फासे पडिसंवेयंति ॥ २३६ ॥ चिट्ठ कृरेहि कम्मेहि, चिटुं परिचिट्ठति;अचिट्ठ कूरेहि कम्मेहि णो चिट्ठ परिचिट्ठति ॥२३७॥ एगे वयंति अदुवावि णाणी, णाणी वयंति अदुवावि एगे ॥२३८॥ आवंती केयावंती लोयंसि समणा य माहणाय पुढो विवायं वदंति, “से दिलु च णे, सुयं च णे, मयं च ण, विण्यायं च ण, उडे अहं तिरियं दिसामु सव्वतो सुपडिलेहियं च णे सव्वे पाणा, गव्ये भृया, सब्वे जीवा, सव्वे सत्ता-हंतव्वा-अजावेयव्वा-परिघेतव्वा-परियावेयव्वाउडवेयव्या । एत्थं पि जाणह, णत्थित्य दोसो।” अणारियवयणमेयं ॥२३९॥ तत्थ ज ने आरिया, त एवं वयासी-"से दुठ्ठि च भे, दुस्सुयं च भे, दुम्मयं च में, दुब्दिलायं च ने, उर्दू, अहं, तिरियंदिसामु सव्वतो दुप्पडिलेहियं च मे; जं णं तुम्भ
नाटस्यह, एवं भामह, एवं पत्वेह-एवं पन्नवेह-सव्वे पाणा-सव्वे भूया-सव्वे जीवागव्यगना, तव्या, अज्जावयब्वा, परिघेतव्वा-परियावेयव्या-उद्दवेयव्वा-एत्थवि जागा नन्वित्य दोनो।" अगारियवयणमेयं ॥ २४० ॥ वयं पुण एवमाइक्खामो, पर भानामो, एवं पन्वेमो, एवं पन्नवेमो, “सव्वे पाणा, सव्वे भूया, सव्वे जीवा, ममता, नव्या, ण अनावेतव्या, ण परिघेतव्वा, ण परियावेयव्वा, ण उद्द