________________
सुत्तागमे
[भगवई ५९६ दव्वाणं विसरणयाए एवं जहा विइयसए जाव तिविहाए पज्जुवासणयाए पज्जुवासइ, तए णं सा देवाणंदा माहणी धम्मियाओ जाणप्पवराओ पच्चोल्हइ धम्मियाओ जाणप्पवराओ पचोरुहित्ता बहूहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छई, तंजहा-सचित्ताणं दवाणं विउसरणयाए, अचिंत्ताणं दव्वाणं अविमोयणयाए, विणयोणयाए गायलट्ठीए, चक्षुप्फासे अंजलिपरगहेणं, मणस्स एगत्तीभावकरणेगं जेणेव समणे भगवं महावीरे तेणेव उवागेच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कटु ठिया चेव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउडा जाव पजुवासई ॥३७९॥ तए णं सा देवाणंदा माहणी आगयपण्हया पप्फुयलोयणा संवरियवलयवाहा कंचुयपरिक्खित्तिया धाराहयकलंवपुप्फगंपिव स (मुस्ससिय)मूसवियरोमकूवा समणं भगवं महावीरं अणिमिसाए दिट्ठीए देहमाणी २ चिट्ठइ॥ भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-किण्णं भंते ! एसा देवाणंदा माहणी आगयपण्हया तं चेव जाव रोमकूवा देवाणुप्पिए अणिमिसाए दिट्ठीए देहमाणी २ चिठ्ठइ ? गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! देवाणंदा माहणी मम अम्मगा, अहन्नं देवाणंदाए माहणीए अत्तए, तए गं सा देवाणंदा माहणी तेणं पुत्वपुत्तसिणेहाणुराएणं आगयपण्हया जाव समूसवियरोमकूवा ममं अणिमिसाए दिट्ठीए देहमाणी २ चिट्ठइ ॥ ३८० ॥ तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवाणंदाए माहणीए तीसे य महइमहालियाए इसिपरिसाए जाव परिसा पडिगया। तए णं से उसमदत्ते साहणे समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ठतु? उहाए उठेइ उहाए उठेत्ता समर्ण भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी-एवमेयं भंते! तहमेयं भंते ! जहा खंदओ जाव से जहेयं तुब्भे वदहत्ति कट्ठ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ उत्तरपु० २ त्ता सयमेव आभरणमल्लालंकारं ओमुयइ सयमे० २ ता सयमेव पंचमुट्ठियं लोयं करेइ सयमे० २.त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी-आलित्ते णं भंते ! लोए, पलित्ते णं भंते ! लोए, आलित्तपलित्ते णं भंते ! लोए जराए मरणेण य, एवं एएणं कमेणं जहा खंदओ तहेव पव्वइओ जाव सामाइयमाझ्याई एक्कारस अंगाई अहिज्जइ जाव वहूहिं चउत्थछट्ठमदसमजाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावमाणे वहूई वासाई सामन्नपरियागं पाउणइ २ त्तो मासियाए संलेहणाए