________________
५९४ सुत्तागमे
[भगवई उववजंति नो असर्य जाव उववजंति, से केणटेणं भंते ! एवं बुच्चइ जावं उववजति ? गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुल्यसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उपजति नो असयं पुढविकाइया जाव उववजंति, से तेणटेणं जाव उववजंति, एवं जाव मणुस्सा, वाणमंतरजोइसियवमाणिया जहा असुरकुमारा, से तेणटेणं गंगेया! एवं वुच्चइ सयं वेमाणिया जाव उववजति नो असयं वेमाणिया जाव उववज्जति ॥ ३७७ ॥ तप्पभिई च णं से गंगेए अणगारे समणं भगवं महावीरं पञ्चभिजाणइ सव्वण्णू सव्वदरिसी, तए णं से गंगेए अणगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता बंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुज्झं अंतियं चाउज्जामाओ धम्माओ पंचमहव्वइयं एवं जहा कालासवेसियपुत्ते अणगारे तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे ॥ सेवं भंते ! सेवं भंते ! त्ति ॥३७८॥ गंगेयो समत्तो ॥९॥३२॥ । तेणं कालेणं तेणं समएणं माहणकुंडग्गामे णामं नयरे होत्था वन्नओ, बहुसालए उजाणे वन्नओ, तत्थ णं माहणकुंडग्गामे नयरे उसभदत्ते नामं माहणे परिवसइ अड्डे दित्ते वित्ते जाव अपरिभूए रिउव्वेयजर्जुव्वेयसामवेयअथव्वणवेय जहा खन्दओ जाव अन्नेसु य बहुसु बंभन्नएसु नएसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्णपावे जाव अप्पाणं भावेमाणे विहरइ, तस्स णं उसभदत्तस्स माहणस्स देवागंदा नाम माहणी होत्था, सुकुमालपाणिपाया जाव पियदसणा सुरुवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुन्नपावा जाव विहरइ । तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाव पज्जुवासंइ, तए णं से उसभदत्ते माहणे इमीसे कहाए लढे समाणे हट्ठ जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छइ २ त्ता देवाणंदं माहणिं एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आइगरे जाव सव्वन्न सव्वदरिसी आगासगएणं चनेणं-जाव सुहंसुहेणं विहरमाणे वहसालए उजाणे अहापडिरूवं उग्गहं जाव विहरइ, तं महाफलं खलु देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नामगोयस्सवि सवणयाएं किमंग पुणे अभिगमणवंदणनमंसण-। पडिपुच्छणपज्जुवासणयाए, एंगस्सवि आ(य)रियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए, ते गच्छामो णं देवाणुप्पिएं ! समणं भगवं महावीरं वंदामो नमसामो जाव पजुवासामो, एयण्णं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ । तए णं सा देवाणंदा महिणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ट जाव हियया करयल जाव कट्ठ