________________
वि०५० स० ९ उ० ३२] सुत्तागमे सओ अमुरकुमारा उववति जाव सओ वेमाणिया चयंति असओ,वेमाणिया चयंति ? गंगेया ! सओ नेरड्या उववज्जति नो असओ नेरइया उववज्नति सओ असुरकुमारा उववजति नो असओ अनुरकुमारा उववनंति जाव सओ वेमाणिया उववनंति नो असओ वेमाणिया उववजंति, सओ नेरइया-उचवटंति नो असओ नेरइया उववटंति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति, से केगटेणं मंते । एवं वुचइ सओ नेरइया उचचजति नो असओ नेरइयां उववज्जति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति ? से नूणं भो! गंगेया! पासेणं अरहया पुरिसादाणिएणं सासए लोए वुइए अगाइए अणवयग्गे जहा पंचमसए जाव जे लोकइ से लोए, से तेणद्वेणं गंगेया ! एवं बुच्चइ जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयति ॥ सयं भंते एए एवं जाणह उदाहु असयं, असोचा एए एवं जाणह उदाहु सोचा, सओ नेरइया उक्वनंति नो असओ नेरड्या उववज्जति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति ? गंगेया। सयं एए एक जाणामि नो असचं, असोचा एए एवं जाणामि नो सोचा सओ नेरड्या उववज्जति नो, असओ नेरझ्या उववज्जति जाव सओ वेमाणिया चयंति नो असओ-वेमाणिया चयंति, से केगटेणं मंते । एवं बुच्चइ तं चेव जाव नो असओ वेमाणिया चयंति ? गंगेया ! केवली णं पुरच्छिमेणं मियंपि जाणइ अनियंपि जाणइ दाहिणेणं एवं जहा स(इ)गडुद्देसए जाव निव्वुड़े नाणे केवलिस्स, से तेणटेणं गंगेया ! एवं बुच्चइ तं चेक जाव नो असओ वेमाणिया ययंति ॥ सयं भंते ! नेरइया नेरइएसु उववजन्ति असय नेरझ्या नेरइएमु उववज्जति ? गंगेयाः! सयं नेरइया नेरइएसु उववज्जति ‘नो असय नरइया नेरइएसु उववज्जति; से केणद्वेणं भंते ! एवं बुच्चइ जाव उववजति ? गगया, कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुयसंभारियत्ताए असुभाण कम्माण उदएणं असुभाणं कम्माणं विवागणं असुभाणं कम्माणं फलविवागेणं सयं नरइया नेरइएमु उववनंति नो असयं नेरइया नेरइएसु उववजंति, से तेणटेणं गगया। जाव-उववति ॥ सयं भंते ! असुरकुमारा० पुच्छा, गंगेया ! सयं असुरकुमारा,जाव उचवज्जति नो असयं असुरकुमारा जाव उववनंति, से केणटेणं तं पवजाव उववजति ? गंगेया ! कम्मोदएणं कम्मोवसमेणं कम्मविगईए कम्मविसोहाए, कम्मविसुद्धीए सुभाणं-- कम्माणं उदएणं सुभाणं कम्माणं विवागणं सुभाण
मा फलाववागणं सयं असुरकुमारा असुरकुमारत्ताए जाव उववजति नो असयं असुरकुमारा, अमुरकुमारत्ताए जाव उववज्जति, से तेणटेणं जाव उववनंति, एवं जाव पणयकुमारा.॥ सयं भंते ! पुढविक्काइया० पुच्छा, गंगेया! सयं,पुढविकाइया जाव
३८ सुत्ता०