________________
वि०५० स० ९ उ०३२] सुत्तागमे
५८१ नो उवसंतकसाई होजा खीणकसाई होजा, जइ सकसाई होजा से णं भंते ! कइसु कसाएनु होजा ? गोयमा! चउसु वा तिसु वा दोसु वा एक्वंमि वा होज्जा, चउनु होजमाणे चउसु संजलणकोहमाणमायालोमेसु होजा, तिसु होजमाणे तिसु संजलणमाणमायालोभेसु होजा, दोसु होजमाणे दोसु संजलणमायालोमेसु होज्जा, एगंमि होजमाणे एगमि संजलणे लोभे होजा । तस्स णं भंते ! केवइया अज्झवसाणा पण्णत्ता? गोयमा ! असंखेज्जा, एवं जहा असोच्चाए तहेव जाव केवलवरनाणदंसणे समुप्पज्जइ, से णं भंते ! केवलिपन्नत्तं धम्मं आघवेज वा पनवेज वा परवेज वा ? हंता गोयमा ! आघवेज वा पन्नवेज वा परवेज वा । से णं भंते ! पव्वावेज वा मुंडावेज वा ? हंता गोयमा ! पव्वावेज वा मुंडावेज वा, तस्स णं भंते ! सिस्सावि पवावेज वा मुंडावेज वा ? हंता पवावेज वा मुण्डावेज वा, तस्स णं भंते ! पसिस्तावि पवावेज वा मुंडावेज वा ? हंता पव्वावेज वा मुंडावेज वा । से णं भंते ! सिज्झइ बुज्जइ जाव अंतं करेइ ? हंता सिज्मइ जाव अंतं करेइ, तस्स णं भंते ! सिस्सावि सिझंति जाव अंतं करेन्ति ? हंता सिझंति जाव अंतं करेन्ति, तस्स णं भंते ! पसिस्सावि सिझंति जाव अंतं करेन्ति ? एवं चेव जाव अंतं करेन्ति । से णं भंते ! किं उर्दु होजा जहेव असोचाए जाव तदेकदेसभाए होजा । ते णं भंते ! एगसमएणं केवइया होज्जा ? गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उकोसेणं अट्ठसयं १०८, से तेणटेणं गोयमा एवं वुच्चइसोचा णं केवलिस्स वा जाव केवलिउवासियाए वा जाव अत्थेगइए, केवलनाणं उप्पाडेजा अत्थेगइए केवलनाणं नो उप्पाडेजा । सेवं भंते ! २ त्ति ॥ ३६९ ॥ नवमसयस्स इगतीसहमो उद्देसो समत्तो॥ । तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था वन्नओ, दूइपलासे उज्जाणे सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, तेणं कालेणं तेण समएणं पासावञ्चिज्जे गंगेए नामं अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामंते म्चिा समग भगवं महावीरं एवं वयासी-संतरं भंते ! नेरइया उववजंति निरंतरं 'नेरइया उचवजति ? गंगेया ! संतरंपि नेरइया उववज्जति निरंतरंपि नेरइया उववज्जति, संतरं मत ! असुरकुमारा उववनंति निरंतरं असुरकुमारा उववजति ? गंगेया! संतरंपि अमुरकुमारा उववज्जति निरंतरंपि असुरकुमारा उववनंति, एवं जाव थणियकुमारा, सतर भते ! पुढविकाइया उववज्जति निरंतरं पुढविकाइया उववज्जति ? गंगेया 1 नो संतरं पुढविकाइया उववजति निरंतरं पुढविकाइया उववज्जति, एवं जाव वणस्सइ