________________
५३८
सुत्तागमे
[ भगवई
1
यव्वो, जइ मणप्पओगपरि ० किं सचमणप्पओगपरिणया ४ ?, गोयमा । सचमणप्पओगपरिणया वा जाव असच्चामोसमणप्पओगपरिणया वा ४, अहवा एगे सचमणप्पओगपरिणए दो मोसमणप्पओगपरिणया, एवं दुयासंजोगो तियासंजोगो भाणि - यव्वो, एत्थवि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चउरंसठाणपरिणए वा. एगे आययसंठीणपरिणए वा ॥ चत्तारि भंते ! दव्वा कि पओगपरिणया ३ १, गोयमा ! पओगपरिणया वा मीसापरिणया वा वीससापरिणया वा, अहत्रा एंगे पओगपरिणए तिन्नि मीसापरिणया १ अहवा एगे पओगपरिणए तिन्नि वीससापरिगया २ अहवा दो पओगपरिणया दो मीसापरिणया ३ अहवा दो पओगपरिणया दो वीससापरिणया ४ अहवा तिनि पओगपरिणया एगे मीससापरिणए ५ अहवा तिन्नि पओगपरिणया एगे वीससापरिणए ६ अहवा एगे मीससापरिणए तिन्नि वीससापरिणया ७ अहवा दो मीसापरिणया दो वीससापरिणया ८ अहवा तिन्नि मीसापरिणया एगें वीससापरिणए ९ अहंवा एगे पओगपरिणए दो वीससापरिणया ( एगे मीसापरिणए) १ अहवा एगे पओगपरिणए दो मीसापरिणया एगे वीससा - परिणए २ अहवा दो पओगपरिणयां एगे मीसापरिणए एगे वीससापरिणए ३ । जइ पओगपरिणयां किं मणप्पओगपरिणया ३१ ॥ एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अणता य दव्वा भाणियव्वा ( एकगसंजोगेणं ) दुयासंजोएणं तियासंजोएणं जावं दससंजोएणं बारससंजोएणं उवजुंजिऊणं जत्थ जत्तिया संजोगा उट्ठेतिं ते सव्वे भाणियव्वा, एए पुण जहा नवमसए पवेसणए भणिहामि तहा उवजुञ्जिऊण भाणियव्वा जाव असंखेजा अनंता एवं चेव, नवरं एवं पर्यं अग्भहियं, जाव अहवा अनंता परिमंडलसंठाणपरिणया जाव अणंता आययसंठाणपरिणया ॥ ३१३ ॥ एएसि णं भंते ! पोग्गलाणं पओगपरिणयाणं मीसापरिणयाणं वीससापरिणयाणं य कंयरे २ हिंतो जाव विसेसाहियां वा ?, गोयमा ! सव्वत्थोवा पोग्गला पंओगपरिणया सीसापरिणया अणतगुणा वीससापरिणयां अणन्तगुणा । सेवं भंते 1 सेवं भंतें ! त्तिं ॥ ३१४ ॥ अट्टमसयस्स पढमो उद्देसो समत्तों ॥ • कइविहा णं भंते! आसीविसा पन्नत्ता ?, गोयंमा ! दुविहा आसी विसा पन्नत्ता, तंजहा- जाइओसीविसा य कम्मऔसीविसाय, जोइओसीविसा णं भंते! कइविहाँ प० ?, गोयमा ! चउव्विहा पं० तंजहा - विच्छुयजाइआ सीविसे मंडुकजाइआसीविसे उरगंजाइआसीविसे मणुस्सजाइ आसीविसे, विच्छुयजाइआसीविसस्स णं भंते ! केवइए विसए पन्नत्ते ?, गोयमा ! पंभू णं विच्छुयजाइओसीविसे अभरहप्पमाणमेत्तं बोंदिं विसेणं' विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चेवणं
"
·