________________
वि० प० स० ८ उ०१] सुत्तागमे रसपरिणए वा, जइ फासपरिणए कि कक्खडफासपरिणए जाच, लुक्खफासपरिणए ?, गोयमा कक्खडफासपरिणए वा जाव लुक्खफासपरिणए वा,जइ संठाणपरिणए पुच्छा, गोयमा ! परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा ॥३१२॥ दो भंते ! दव्वा किं पओगपरिणया मीसापरिणया वीससापरिणया ?, गोयमा ! पओगपरिणया चा १ मीसापरिणया वा २ वीससापरिणया वा ३ अहवा एगे पओगपरिणए एगे-मीसापरिगए ४ अहलेगे पओगप० एगे वीससापरि० ५ अहवा एगे मीसापरिणए एगे वीससापरिणए एवं ६ । जइ पओगपरिणया कि मणप्पओगपरिणया वइप्पओग० कायप्पओगपरिणया?, गोयमा ! मणप्पओ० वइप्पओगप० कायप्पओगपरिणया वा अहवेगे मणप्पओगप० एगे वइप्पओगप०, अहवेगे मणप्पओगपरिणए एगे कायप०, अहवेगे वइप्पआगप० एगे कायप्पओगपरि०, जइ मणप्पओगप० किं, सच्चमणप्प
ओगप०४ ?, गोयमा ! सच्चमणप्पओगपरिणया वा जाव असच्चामोसमणप्पओगप० चा १ अहवा एगे सच्चमणप्पओगपरिणए एगे मोसमणप्पओगपरिणए १ अहवा-एगे सच्चमणप्पओगप० एगे सच्चामोसमणप्पओगपरिणए २ अहवा एगे सच्चमणप्पओगपरिणए एगे असच्चामोसमणप्पओगपरिणए ३. अहवा एगे मोसमणप्पओगप० एगे सच्चामोसमणप्पओगप० ४ अहवा एगे मोसमणप्पओगप० एगे असच्चामोसमणप्पओगप० ५ अहवा एगे सच्चामोसमणप्पओगप० एगे असच्चामोसमणप्पओगप०६ । जइ सच्चमणप्पओगप० किं आरंभसच्चमणप्पओगपरिणया जाव असमारंभसच्चमणप्पओगप०१, गोयमा ! आरंभसच्चमणप्पओगपरिणया वा जाव असमारंभसच्चमणस्पओगपरिणया वा, अहवा एगे आरंभसच्चमणप्पओगप० एगे अणारंभसच्चमणप्प
ओगप० एवं एएणं गमएणं दुयसंजोएणं नेयव्वं, सव्वे संजोगा जत्थ जत्तिया उठेति ते भाणियन्वा जाव सव्वट्ठसिद्धगत्ति । जइ-मीसाप०किं मणमीसापरि०? एवं मीसापरि० वि । जइ वीससापरिणया किं वनपरिणया गंधप० ? एवं वीससापरिणयावि जाव अहवा एगे चउरंससंठाणपरि० एगे आययसंठाणपरिणए वा ॥ तिन्नि भंते ! व्वा किं पओगपरिणया मीसाप० वीससाप ?, गोयमा ! पओगपरिणया वा मीसापरिणया वा वीससापरिणया वा। अहवा एगे पओगपरिणए दो मीसाप० १ अहवेगे पओगपरिणए दो वीससाप०२ अहवा दो पओगपरिणया एगे मीससापरिणए ३ अहवा दो पीगप० एगे वीससाप० ४ अहवा एगे मीसापरिणए दो वीससाप० ५ अहवा दो मीससाप० एगे वीससाप०.६ अहवा एगे पओगप० एगे मीसापरि० एगे वीससाप० ७ । जइ पओगप० कि मणप्पओगपरिणया वइप्पओगप० कायप्पओगप०?, गोयमा ! मणप्पओगपरिणंया वा एवं एकगसंजोगो दुयासंजोगो तियासंजोगो भाणि