________________
सुत्तागमे
[भगवई ५०८ सिय नेरइए सिय अनेरइए नेइएऽविय सिय भवसिद्धिए सिय अभवसिद्धिए, एवं दंडओ जाव वेमाणियाणं ॥ २५५ ॥ अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूति एवं खलु सव्वे पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, से कहमेयं भंते ! एवं ?, गोयमा! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगतदुक्खं वेयणं वेयंति आहच सायं, अत्थेगइया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति आहच असायं, अत्थेगइया पाणा भूया जीवा सत्ता वेमायाए वेयणं वेयंति आहच सायमसायं । से केणटेणं० ?, गोयमा! नेरइया एगंतदुक्खं वेयणं वेयंति [आहच सायमसायं] आहच सायं, भवणवइवाणमंतरजोइसवेमाणिया एगंतसायं वेयणं वेयंति आहच्च असायं, पुढविकाइया जाव मणुस्सा मायाए वेयणं वेयंति आहच्च सायमसायं, से तेणढेणं० ॥ २५६ ॥ नेरइया णं भंते ! जे पोग्गले अत्तमायाए आहारैति ते कि आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति परंपरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति ?, गोयमा! आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति नो अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति नो परंपरखेत्तोगाढे, जहा नेरझ्या तहा जाव वेमाणियाणं दंडओ ॥ २५७ ॥ केवली गं भंते ! आया
हिं जाणइ पासइ १, गोयमा ! नो तिणद्वे० । से केणद्वेणं १, गोयमा! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जाणइ जाव निव्वुडे दंसणे केवलिस्स से तेणटेणं० । गाहा-जीवाण सुहं दुक्खं जीवे जीवइ तहेव भविया य । एगंतदुक्खवेयण अत्तमाया य केवली ॥१॥ सेवं भंते ! सेवं भंते ! त्ति॥२५८॥ छटुं सयं समत्तं॥
गाहा-आहार १ विरइ २ थावर ३ जीवा ४ पक्खी य ५ आउ ६ अणगारे ७ । छउमत्थ ८ असंवुड ९ अन्नउत्थि १० दस सत्तमंमि सए ॥ १॥ तेणं कालेणं तेणं समएणं जाव एवं वयासी-जीवे णं भंते ! कं समयमणाहारए भवइ, गोयमा ! पढमे समए सिय आहारए सिय अणाहारए बिइए समए सिय आहारए तिय अणाहारए तइए समए सिय आहारए सिय अणाहारए चउत्थे समए नियमा आहारए, एवं दंडओ, जीवा य एगिदिया य चउत्थे समए सेसा तइए समए । जीवे णं भंते! कं समयं सन्वप्पाहारए भवइ ?, गोयमा! पढमसमयोववन्नए वा चरमसमए भवत्थे वा एत्थ णं जीवे णं सव्वप्पाहारए भवइ, दंडओ भाणियन्वो जाव वैमाणियाणं ॥ २५९ ॥ किंसंठिए णं भते ! लोए पन्नत्ते ?, गोयमा! सुपइठ्ठगसंठिएलोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उप्पि उद्धृमुइंगागारसंठिए, तेसि च णं