________________
सुत्तागमे
[ आयारेपास ॥ ११ ॥ अणगारा मोत्ति एगे पवयमाणाः जमिणं विस्वस्वहिं सत्थेहिं पुविकम्मसमारंभेणं पुढविसत्थं समारंभेमाणे अणेगरूवे पाणे विहिसइ ॥ १२ ॥ तत्थ खलु भगवया परिण्णा पवेइआ । इमस्स चेव जीवियस्स परिवंदण माणण-पूयणाए, जाइमरणमोयणाए, दुक्खपडिघायहेडं, से सयमेव पुढविसत्थं समारंभइ, अण्णहिं वा पुढविसत्थं समारंभावेइ । अण्णेवा पुढविसत्यं समारंभंते समणुजाण । तं से अहियाए, तं से अबोहिए ॥ १३ ॥ से तं संवुज्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ, अणगाराणं अंतिए; इहमेगेसि णातं भवति - एस खल, गंथे एस खलु मोहे, एस खलु मारे, एस खलु णरए । इच्चत्थं गढिए लोए जमिणं विस्वरूवेहिं सत्थेहिं पुढविक्रम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाण विहिंसइ ॥ १४ ॥ से बेमि - अप्पे अधमन्भे, अप्पेगे अंधमच्छे; अप्पेगे पायमन्भे, अप्पेगे पायमच्छे, अप्पेगे गुप्फमव्भे, २ अप्पेगे जंघमव्भे, २ अप्पेगे जाणुमव्भे २ अप्पेगे ऊरुमब्भे, २ अप्पेगे कडिमव्भे, २ अप्पेगे णाभिमव्भे, २ अप्पेगे उयरमन्भे, २ अप्पेगे पासमन्भे, २ अप्पेगे पिठ्ठिमन्भे, २ अप्पेगे उरमब्भे, २ अप्पेगे हिययमब्भे, २ अप्पेगे थणमब्भे, २ अप्पेगे खंधमव्भे, २ अप्पेगे बाहुमब्भे, २ अप्पेगे हत्थमब्भे, २ अप्पेगे अंगुलिमव्भे, २ अप्पेगे णहमब्भे, २ अप्पेगे गीवमब्भे, २ अप्पेगे हणुमन्मे, २ अप्पेगे होठ्ठमब्भे, २ अप्पेगे दंतमब्भे, २ अप्पेगे जिब्भमब्भे, २ अप्पेगे तालुमव्भे, २ अप्पेगे गलमब्भे, २ अप्पेगे गंडमब्भे, २ अप्पेगे कण्णमब्भे, २ अप्पेगे णासमब्भे, २ अप्पेगे अच्छिममे, २ अप्पेगे भमुहममे, २ अप्पेगे णिडालमव्भे, २ अप्पेगे सीसमब्भे, २ अप्पेगे संपमारए, अप्पेगे उद्दव ॥ १५ ॥ इत्थं सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारंभभाणरस इ आरंभा परिण्णाता भवंति ॥ १६ ॥ तं परिणाय मेहावी नेव सयं पुढवि सत्थं समारंभेज्जा, णेवण्णेहि पुढविसत्थं समारंभावेजा, णेवण्णे पुढविसत्थं समारंभंते समणुजाणेज्जा । जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णातकम्मेत्ति बेमि ॥ १७ ॥ बीयो उद्देसो ॥
से बेमि, जहावि अणगारे उज्जुकडे, णियायपडिवण्णे अमायं कुव्वमाणे विया - हिते, जाए सद्धाए णिक्खंतो तमेवअणुपालिया वियहित्तु विसोत्तियं-॥ १८॥ पणया वीरा महावीहिं, लोगं च आणाए अभिसमेच्चा अकुओभयं ॥ १९ ॥ से बेमि णेव सयं लोगं अब्भाइक्खिज्जा, णेव अत्ताणं अब्भाइक्खिज्जा । जे लोय अब्भाइक्खइ, से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ, से लोयं अब्भा