________________
वि०प० स०५ उ०.]
सुत्तागमे
४८५
भंते। दवट्ठाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठांणाउयस्स, भावहाणाउयस्स कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवे खेत्तट्टाणाउए ओगाहणट्ठाणाउए असंखेजगुणे दवट्ठाणाउए असंखेजगुणे भावहाणाउए. असंखेजगुणेखेत्तोगाहणदव्वे भावहाणाउयं च अप्पवहुं । खेत्ते सव्वत्थोवे सेसा ठाणा असंखेजा ॥ १ ॥ २१७॥ नेरझ्या णं भंते ! किं सारंभा सपरिग्गहा उदाहु अणारंभा अपरिगहा ?, गोयमा ! नेरइया सारंभा सपरिग्गहा नो अणारंभा णो अपरिगहा । से केणटेणं जाव अपरिग्गहा ?, गोयमा ! नेरझ्या णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ताचित्तमीसयाई दव्वाई परि० भ०, से तेणटेणं तं चेव । असुरकुमारा णं भंते! किं सारंभा ४ ? पुच्छा, गोयमा ! असुरकुमारा सारंभा सपरिग्गहा नो अणारंभा अप० । से केणटेणं ?, गोयमा ! असुरकुमारा णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परि० भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ परिग्गहियाओ भवंति आसणसयणभंडमत्तोवगरणा परिग्गहिया भवंति सचित्ताचित्तमीसयाई दव्वाइं परिग्गहियाई भवंति से तेणटेणं तहेव एवं जाव थणियकुमारा। एगिदिया जहा नेरइया । बेइंदिया णं भंते.! किं सारंभा सपरिगहा तं चेव जाव सरीरा परिग्गहिया भवंति वाहिरिया भंडमत्तोवगरणा परि० भवंति सचित्ताचित्त० जाव भवंति एवं जाव चउरिदिया। पंचेदियतिरिक्खजोणिया णं भंते ! तं चेव जाव क्रम्मा परि० भवन्ति टंका कूडा सेला सिहरी, पन्भारा परिग्गहिया भवंति जलथलविलगुहालेणा परिग्गहिया भवंति उज्झरनिझरचिल्ललपल्ललवप्पिणा परिग्गहिया भवंति अगडतडागदहनईओ , वाविपुक्खरिणीदीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाओ विलपंतियाओ परिग्गहियाओ भवंति आरामुज्जाणा काणणा वणाई वर्णसंडाई वणराईओ परिग्गहियाओ भवन्ति देवउलसभापंवाथूभाखाइयपरिखाओ परिग्गहियाओ भवंति पागारट्टालगचरियदारगोपुरा परिग्गहिया भवंति पासायघरंसरणलेगआवणा परिग्गहिया भवंति सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहा परिग्गहिया भवंति सगडरहजाणजुग्गगिल्लिथिलिसीयसंदमाणियाओ परिग्गहियाओ , भवंति लोहीलोहकडाहकडच्छुया परिग्गहिया भवंति भवणा परिग्गहिया भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिआतिरिक्खजोणिणीओ आसणसयणखंभभंडसचित्ताचित्तमीसयाइं दव्वाइं परिग्गहियाई भवंति से तेणटेणं०,, (जहाँ) तिरिक्खजोणिया तहा मणुस्सावि