________________
४८४ सुत्तागमे
[भगवई दुपेदेसिओ तिपदेसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसइ, मज्मिमएहिं तिहिं विपडिसेहेयव्वं, दुपदेसिओ जहा तिपदेसियं फुसाविओ एवं फुसावेयव्वो जाव अणंतपएसियं । तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, तइयछट्टणवमेहिं फुसइ, तिपएसिओ दुपएसियं फुसमाणो पढमएणं तइएणं चउत्थछट्ठसत्तमणवमेहिं फुसइ, तिपएसिओ तिपएसियं फुसमाणो सव्वेसुवि ठाणेनु फुसइ, जहा तिपएसिओ तिपदेसियं फुसाविओ एवं तिपदेसिओ जाव अणंतपएसिएणं संजोएयव्वो, जहा तिपएसिओ एवं जाव अणंतपएसिओ भाणियव्वो ॥२१५॥ परमाणुपोग्गले णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा! जहन्नेणं एग समय उक्कोसे गं असंखेनं कालं, एवं जाव अगंतपएसिओ । एगपदेसोगाढे णं भंते ! पोग्गले सेए तम्मि वा ठाणे अन्नमि वा ठाणे कालओ केवचिरं होइ ?, गोयमा ! 'जह० एग समयं उक्को० आवलियाए असंखेजइभागं, एवं जाव असंखेजपदेसो. गाढे । एगपदेसोगाढे णं भंते ! पोग्गले निरेए कालओ केवचिरं होइ ?, गोयमा ! 'जहन्नेणं एग समयं उक्नोसेणं असंखेजं कालं, एवं जाव असंखेजपदेसोगाढे । एगगुणकालए णं भंते ! पोग्गले कालओ केवच्चिरं होइ ?, गोयमा ! जह० एगं समयं उ० असंखेनं कालं एवं जाव अगंतगुणकालए, एवं वन्नगंधरंसफास० जाव अगंतगुणलुक्खे, एवं सुहुमपरिणए पोग्गले एवं वायरपरिगए पोग्गले । सहपरिणए णं भंते ! पोग्गले कालओ केवच्चिरं होइ ?, गोयमा ! ज० एगं समयं उ० आवलियाए असंखेज्जइभागं, असद्दपरिणए जहा एगगुणकालए ॥ परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, दुपएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्नोसेगं अणंतं कालं, एवं जाव अगंतपएसिओ । एगपएसोगाढस्स णं भंते ! पोग्गलस्स सेयस्स अंतरं कालओ केवचिर्र होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्नोसेणं असंखेनं कालं, एवं जाव असंखेजपएसोगाढे । एगपएसोगाढस्स णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवच्चिरं होइ ?, गोयमा । जहन्नेणं एगं समयं उक्नोसेणं आवंलियाए असंखेजइभागं, एवं जाव असं. खेजपएसोगाढे । वन्नगंधरसफाससुहुमपरिणयबायरपरिणयागं एएसिं जं चेव संचिछणा तं चेव अंतरंपि भाणियव्वं । सहपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एग समयं उनोसेणं असंखेनं कालं । असद्दपरिणयस्स ण भंते! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं आवलियाए असंखेज्जइभागं ॥ २१६ ॥ एयस्स ग
-