________________
सुत्तागमे
[ भगवई ४४८ सत्त सागरोवमाणि ठिती पन्नत्ता । से णं भंते । ताओ देवलोगाओ आउक्खएणं जाव कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते ! सेवं भंते ! २ । गाहाओ-छहट्टममासो अद्धमासो वासाई अट्ठः छम्मासा । तीसगकुरुदत्तागं तवभत्तपरिण्णपरियाओ॥ १ ॥ उच्चत्तविमाणाणं पाउन्भव पेच्छणा य संलावे। किंचि विवादुप्पत्ती सगंकुमारे य भवियव्यं (तं) ॥ २ ॥.१४० ॥ मोया समत्ता । तईयसए पढमो उद्देसो समत्तो।। ।
तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पजुवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं जाव नट्टविहिं उवदंसेत्ता जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए । भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति ?, गोयमा! नो इणढे समढे, जाव अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे जाव अत्थि णं भंते ! ईसिपन्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति , णो इणढे समढे । से कहिं खाइ णं भंते ! असुरकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए, एवं असुरकुमारदेववत्तव्वया जावं. दिव्वाई भोगभोगाइं भुंजमाणा विहरति । अत्थि णं भंते. ! असुरकुमाराणं देवाणं. अहे गतिविसए ?, हंता अत्थि, केवतियं च णं पभू ! ते असुरकुमाराणं देवाणं अहे गतिविसए पन्नत्ते ?, गोयमा ! जाव अहेसत्तमाए पुढवीए तच्च पुण पुढवि गया य गमिस्संति य । किं पत्तियन्नं भंते ! असुरकुमारा देवा तचं पुढविं गया य गमिस्संति य?, गोयमा । पुव्ववेरियस्स वा वेदणउदीरणयाए पुव्वसंगइयस्स वा वेदणउवसामणयाए, एवं खलु असुरकुमारा देवा तच्चं पुढवि गया य गमिस्संति य । अत्थि णं भंते ! असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते ?, हंता अस्थि, केवतियं च णं भंते ! असुरकुमाराणं देवाणं तिरियं गइविसए पन्नत्ते ?, गोयमा ! जाव असंखेजा दीवसमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य । किं पत्तियन्नं भंते ! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य ?, गोयमा जे इमे अरिहंता भगवंता एएसि णं जम्मणमहेसु वा निक्खमणमहेसु वा णाणुप्पायमहिमासु वा परिनिव्यागमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य। अत्थि णं भंते ! असुरकुमाराणं देवाणं उद्धं गतिविसए?, हता! अत्थि । केवतियं च णं भंते ! असुरकुमाराणं देवाणं उर्छ गतिविसए ?, गोयमा ! जावऽचुए