________________
४३६
सुत्तागने
[भगवई
नो असंखेजे० नो सव्वं फुसइ, उवासंतराइं सव्वाइं जहा रयणप्पभाए पुढवीए वत्तव्वया भणिया, एवं जाव अहेसत्तमाए, जंबुद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा, एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए, एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा । एवं अधम्मत्थिकाए, एवं लोयागासेवि, गाहा-- पुढचोदहीषणतणुकप्पा गेवेजणुत्तरा सिद्धी । संखेजतिभागं अंतरेसु सेसा असंखेजा ॥ १ ॥ १२४ ॥ दसमो उद्देसो, वितियं सयं समत्तं ।।
गाहा-केरिसविउव्वणा चमर किरिय जाणित्थि नगर पाला य । अहिवइ इंदियपरिसा ततियम्मि सए दसुद्देसा ॥ १॥ तेणं कालेगं तेणं समएणं मोया नाम नगरी होत्था, वण्णओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभागे णं नंदणे नामं उजाणे होत्था, वण्णओ, तेगं कालेणं २ सामी समोसढे, परिसा निग्गच्छइ पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोचे अंतेवासी अग्गिभूती नामं अणगारे गोयमगोत्तणं सत्तुस्सेहे जाव पनुवासमागे एवं वदासी-चमरे णं भंते ! असुरिंदे असुरराया केमहिडिए ? केमहानुईए ? केमहाबले ? केमहायसे ? केमहासोक्खे ? केमहाणुभागे ? केवइयं च णं पभू विउवित्तए ?, गोयमा! चमरे णं असुरिदे असुरराया महिड्दिए जाव महाणुभागे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसट्ठीए सामाणियसाहस्सीगं तायत्तीसाए तायत्तीसगाणं जाव विहरइ, एवंमहिड्डिए जाव महाणुभागे, एवतियं च णं पभू विउवित्तए से जहानामए-जुवई जुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिदे असुरराया वेउव्वियसमुग्धाएणं समोहणइ २ सखेजाई जोयणाई उद्धं दंडं निसिरइ, तंजहा-रयणाणं जाव रिटागं अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परियाएति २ दोच्चंपि वेउव्वियसमुग्घाएणं समोहणति २, पभूणं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जवुद्दीवं २ वहहिं असुर. कुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संबडं फुडं अवगाढाऽवगाढं करेत्तए। अदुत्तरं च णं गोयमा ! पभू चमरे असुरिदे असुरराया तिरियमसंखेजे दीवसमुद्दे वहहि असुरकुमारेहिं देवेहिं देवीहि य-आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस-णं गोयमा! चमरस्स असुरिदस्स असुररण्णो अय-- मेयारूवे विसए विसयमेत्ते वुइए णो चेव णं संपत्तीए विकुव्विसु वा विकुव्वति वा विकुन्विस्सति वा ॥ १२५ ॥ जति णं भंते ! चमरे असुरिंदे असुरराया एमहिड्डिए जाव एवइयं च - णं पभू विकुवित्तए, चमरस्स णं-भंते! असुरिंदस्स असुररन्नो,