________________
४३०
सुत्तागमे
[ भगवई
पाउब्भूया तामेव दिसि पडिगया ॥ तएं णं ते येरा अन्नया कयाई तुंगियाओ पुप्फवतिउज्जाणाओ पडिनिग्गच्छन्ति २ वहिया जगवयविहारं विहरन्ति ॥ १०९ ॥ तेणं काले २ रायगिहे नामं नगरे जाव परिसा पडिगया, तेगं कालेणं २ सम'णस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूतीनामं अणगारे जाव संखित्तविउलतेयलेस्से छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणें जाव विहरति । तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करे बीयाए पोरिसीए झाणं झियाय तझ्याए पोरिसीए अतुरियमचवलंमसंभंते मुहपोत्तियं पडिलेहेइ २ भायणाई वत्थाई पडिलेहेइ २ भायणाई पमजइ २ भायणाई उग्गाहेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी - इच्छामि णं भंते! तुमेहिं अन्भणुन्नाए छट्ठक्खमंगपारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरससुदास भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया । मा पडिबंधं, तए णं भगवं गोयमे समणेण भगवया महावीरेणं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ उज्जाणाओ पडि निक्खमइ २ अतुरियमचवल-मसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडइ । तए णं से भगवं गोयमे रायगिहे नं० जाव अडमाणे बहुजणसद्दं निसामेइ - एवं खलु देवाणुप्पिया ! तुझियाए नगरीए बहिया पुप्फवतीए उज्जाणे पासावचिज्जा थेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाई पुच्छिया - संजमे णं भंते! किफले ? तवे णं भंते । किफले ?, तए णं ते रा भगतो ते समगोवासए एवं वदासी - संजमे णं अजो ! अणण्यफले तवे वोदाणंफले तं चैव जाव पुव्वतवेणं पुव्वसंजमेणं कंम्मियाए संगियाए अज्जो ! देवा देवलोएस उववज्जंति, सच्चे णं एसमट्ठे णो चेव णं - आयभाववृत्तव्वयाए ॥ से कहमेयं मण्णे एवं ?, तए णं समणे० गोयमे इमीसे कहाए लट्ठे समाणे जायसड्ढे जाव समुप्पनको उहले अहापज्जत्तं समुदागं गेण्हइ २ रायगिहाओ नगराओ पडिनिक्खमइ २ अतुरियं जाव सोहेमाणे जेणेव ' गुणसिलए उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवा० सम० भ० महावीरस्स अंदूरसामंते गंमणागमणएं पडिक्कमइ एस - मणेसणं आलोएइ २ भत्तप्राणं पडिदंसेइ २ समणं भ० महावीरं जाव एवं वयासी - एवं खलु भंते! अहं तु भेहिं अब्भणुण्णाए समाणे रायगिहे नगरे उच्चनीयमंज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खिायरियाए अंडमाणे बहुजणसद्दं निसामेति (मि);