________________
वि० ५० स०२ उ० १]
सुत्तागमे
४२३
भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-इच्छामि णं भंते। तुम्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया । मा पडिबंधं । तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अव्मणुण्णाए , समाणे हढे जाव नमंसित्ता मातियं भिक्खुपडिमं उवसंपजित्ता णं विहरइ, तए णं से खंदए अणगारे मासियभिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं अहासम्मं काएण फासेति पालेति सोभेति तीरेति पूरेति किति अणुपालेड आणाए आराहेइ संमं काएण फासित्ता जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं जाव नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुम्भेहि अन्भणुण्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपजित्ता णं विहरित्तए अहासुहं देवाणुप्पिया ! मा पडिवधं, तं चेव, एवं तेमासियं चाउम्मासियं पंचछसत्तमा०, पढमं सत्तराइंदियं दोच्चं सत्तराइंदियं तच्च सनरातिंदियं अहोरातिंदियं एगरा०, तए णं से खंदुए अणगारे एगराइंदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं म० जाव नमंसित्ता एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अभणुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । तए णं से खंदए अणगारे समणेणं ..भगवया महावीरेणं अव्भणुण्णाए समाणे जाव नमंसित्ता गुणरयणसंवच्छरं तवोकम्मं उपसंपजित्ता णं विहरति, तं०-पढम मासं चउत्थंचउत्थेणं अनिक्खित्तेणं तवोकम्मेणंदिया ठाणुकुड्डए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छठंछटेणं एवं तच्चं मासं अट्ठमंअट्टमेणं चउत्थं मासं दसमंदसमेणं पंचमं मासं वारसमंवारसमेणं छ8 मासं चोद्दसमंचोद्दसमेणं सत्तम मासं सोलसमं २ अट्ठमं मासं अट्ठारसमं २ नवमं मासं वीसतिम २ दसम मासं वावीसं २ एकारसमं मासं चउव्वीसतिमं २ वारसमं मासं छव्वीसतिम २ तेरसमं मासं अट्ठावीसतिमं २ चोदसमं मासं तीसइमं २ पन्नरसमं मासं वत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं, २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं, तए णं से खंदए अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ.२ समणं भगवं महावीरं वंदइ नमसइ.२ वहूहिं.चउत्यछट्टहमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरति । तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं, पग्ग