________________
सुत्तागमे
[ भगवई
पकरेति, तं०-इहभवियाउयं च परभवियाउयं च से कहमेवं भंते ! एवं ?, खलु गोयमा ! जणं ते अण्णउत्थिया एवमाइक्खंति जाव परभवियाज्यं च, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परुत्रेमिएवं खलु एगे जीवे एगेणं समएणं एवं आउयं पकरेति, तं ० - इहभवियाज्यं वा परभवियालयं वा, जं समयं इहभवियाउयं पकरेति णो तं समत्रं परभवियाज्यं पकरेति, जं समयं परभवियाउयं पकरेइ णो तं समयं इहभवियाउयं पकरेड, इहभवियाउयस्स पकरणताए णो परभवियाउयं पकरेति, परभवियाउयस्स पकरणताए णो इहभवियाउयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एवं आउयं पकरेति, तं० - इहभवियाउयं वा परभवियाज्यं वा, सेवं भंते ! सेवं भंते! त्ति भगवं गोयमे जाव विहरति ॥ ७५ ॥ तेणं कालेणं तेणं समएणं पासावचिज्जे कालासवेसियपुत्ते णामं अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति २ त्ता थेरे भगवंते एवं वयासी थेरा सामाइयं ण जाणंति थेरा सामाइयस्स अहं ण याणंति थेरा पचक्खाणं ण याति थेरा पच्चक्खाणस्स अहं ण याणंति घेरा संजमं ण याणंति थेरा संजमस्स अहं ण याणंति थेरा संवरं ण याणंति थेरा संवरस्स अहं ण याणंति थेरा विवेगं ण याणंति थेरा विवेगस्स अहं ण याणंति थेरा विउस्सग्गं ण याणंति थेरा विउस्सग्गस्स अट्ठं ण याणंति ६ । तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-जाणामो णं अज्जो ! सामाइयं जाणामो णं अज्जो ! सामाइयस्स अट्टं जाव जाणामो णं अजो ! विउस्सग्गस्स अहं । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी–जति णं अजो ! तुम्भे जाणह सामाइयं जाणह सामाइयस्स अहं जाव जाणह विउस्सग्गस्स अहं कि भे अज्जो ! सामाइए किं भे अजो सामाइयस्स अट्ठे ? जाव किं भे विउस्सग्गस्स अट्ठे ?, तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी आया णे अज्जो ! सामाइए आया णे अज्जो ' सामाइयस्स अट्ठे जाव विउस्सग्गस्स अट्ठे । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी - 'जति भे अजो ! आया सामाइए आया सामाइयस्स अट्ठे एवं जाव आया विउस्सग्गस्स अट्ठे अवहट्टु को हमाणमायालोभे किमद्वं अज्जो ! गरहह ?, कालास ० संजमट्टयाए, से भंते ! किं गरहा संजमे अगरहा संजमे ?, कालास ० गरहा संजमे नो अगरहासंजमे, गरहावि य णं सव्वं दोसं पविणेति सव्वं बालियं परिण्णाए, एवं खुणे आया संजमे उवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, एवं खु णे आया संजमे उवट्ठिए भवति, एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति २ एकं
!
४१२