________________
वि०
सुत्तागमे
7
'एगा काउलेस्सा पण्णत्ता । इमीसे णं भंते! रयणप्पभाए जाव काउलेस्साए बट्टमाणा सत्तावीसं भंगा ॥ ४५ ॥ इमीसे णं जाव किं सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्टी ?, तिन्निवि । इमीसे णं जाव सम्महंसणे वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छादंसणेवि, सम्मामिच्छादंसणे असीति भंगा ॥ इमीसे णं भंते! जाव कि नाणी अन्नाणी ?, गोयमा ! णाणीवि अन्नाणीवि, तिन्नि नाणाईं नियमा, तिम्न्नि अन्नाणाई भयणाए । इमीसे णं भंते ! जाव आभिणिवोहियनाणे वट्टमाणा सत्तावीसं भंगा, एवं तिन्नि नाणारं तिन्नि अन्नाणाई भाणियव्वाई ॥ इमीसे णं जाव किं मणजोगी वइजोगी कायजोगी, ? तिन्निवि । इमीसे णं जाय मणजोए वट्टमाणा कोहोवउत्ता ?, सत्तावीसं भंगा । एवं वइजोए एवं कायजोए ॥ इमीसे णं जाव नेरइया किं सागारोवउत्ता अणागारोवडत्ता ?, गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि । इमीसेणं जाव सागारोवओगे वट्टमाणा किं कोहोवउत्ता ?, सत्तावीसं भंगा । एवं अगागारोवउत्तावि सत्तावीसं भंगा ॥ एवं सत्तवि पुढवीओ नेयव्वाओ, गाणत्तं लेसासु गाहा———काऊ य दोसु तइयाए मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कहा तत्तो परमकण्हा ॥ १ ॥ ४६ ॥ चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्त्रेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइठाणा प० ?, गोयमा ! 'असंखेजा ठितिठाणा प०, जहन्निया ठिई जहा नेरइया तहा, नवरं पडिलोमा भंगा भाणियव्वा सव्वेवि ताव होज लोभोवउत्ता, अहवा लोभोवउत्ता य मायोवउत्ते य, अहवा लोभोवउत्ता य मायोवउत्ता य, एएणं गमेणं नेयव्वं जाव थणियकुमाराणं, नवरं णाणत्तं जाणियव्वं ॥ ४७ ॥ असंखेज्जेषु णं भंते ! पुढ विकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा प० १, गोयमा ! असंखेजा ठितिठाणा प०, तंजहा - जहन्निया ठिई जाव तप्पा उग्गुक्कोसिया ठिई । असंखेजेसु णं भंते ! पुढविक्काइयावाससयसहस्से एगमेगंसि पुढविकाइयावासंसि जहन्नियाए ठितीए वट्टमाणा पुढविकाइया किं कोहोवउत्ता मागोवउत्ता मायोवउत्ता लोभोवउत्ता ?, गोयमा ! कोहोवउत्तावि माणोउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविक्काइयाणं सव्वेमुवि ठाणेसु अभंगयं, नवरं तेउलेस्साए असीति भंगा, एवं आउकाइयावि, ते उक्काइयवाउक्काइयाणं सव्वेसुवि ठाणेसु अमंगयं ॥ वणस्सइकाइया जहा पुढविकाइया ॥ ४८ ॥ बेइंदियतेइंदियचउरिदियाणं जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं असीई चेव, नवरं अमहिया सम्मत्ते आभिणिवोहियनाणे सुयनाणे य, एएहिं असीइभंगा, जेहिं ठाणेहिं ने रइयाणं सत्तावीसं भंगा ते ठाणेसु सव्वे अभंगयं ॥ पंचिदिय२६ सुत्ता०
[० प० स० १०५ ]
४०.१