________________
३९८
सुत्तागमे
[ भगवई
तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अणुभागकम्मं तं अत्येगइयं वेएइ अत्थेगइयं नो वेएइ । णायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया इमं कम्मं अयं जीवे अज्झोवगमियाए वेयणाए वेदिस्सइ इमं कम्मं अयं जीवे उवक्कमियाए वेदणाए वेदिस्सर, अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिट्टं तहा तहा तं विप्परिणमिस्सतीति, से तेणट्टेणं गोयमा ! नेरइयस्स वा ४ जाव मोक्खो ॥ ४० ॥ एस णं भंते ! पोग्गले तीतमणतं सासयं समयं भुवीति वत्तव्वं सिया ?, हंता गोयमा ! एस णं पोग्गले अतीतमणतं सासयं समयं भुवीति वत्तव्वं सिया । एस णं भंते! पोग्गले पडुप्पन्नसासयं समयं भवतीति वक्त्तव्वं सिया ?, हंता गोयमा । तं चैव उच्चारेयव्वं । एस णं भंते! पोगले अणागयमतं सासयं समयं भविस्सतीति वत्तव्वं सिया ?, हन्ता गोयमा । तं चेव उच्चारेयव्वं । एवं संवेणवि तिन्नि आलावगा, एवं जीवेणवि तिन्नि आलावगा भाणियव्वा ॥ ४१ ॥ छउमत्थे णं भंते ! मणूसे अतीतमणतं सासयं समयं भुवीति केवलेणं संजमेणं केवलेगं संवरेणं केवलेणं वंभचेरवासेणं केवलाहिं पवयणमाईहिं सिज्झितु वुज्झिसु जाव सव्व दुक्खाणमंतं करिंतु ? गोयमा । नो इणट्टे समट्टे । से केणट्टेणं भंते ! एवं बुचइ तं चैव जाव अंतं करेंसु ? गोयमा ! जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जि केवली भवित्ता तओ पच्छा सिज्यंति वुज्यंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंत करेंसु वा करेंति वा करिस्संति वा, से तेणट्टेणं गोयमा ! जाव सव्वदुक्खाणमंतं करेंसु०, पडुप्पन्नेऽवि एवं चेव नवरं सिज्यंति भाणियव्वं, अणागएवि एवं चेव, नवरं सिज्झिस्संति भाणियव्वं, जहा छउमत्थो तहा आहोहिओवि तहा परमाहो हिओवि तिन्नि तिन्नि आलावगा भाणियव्वा । केवली णं भंते । मणूसे तीतमणतं सासयं समयं जाव अंतं करें ? हंता सिज्झिसु जाव अंतं करेंसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिज्झितु सिज्यंति सिज्निस्संति । से भंते ! तीतमणंतं सासयं समयं पडुप्पन्नं वा सासयं समयं अणागयमणंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाणदंसणधरी अरहा जिणे केवली भवित्ता तओ पच्छा सिज्यंति जाव अंतं करेस्संति वा ? हंता गोयमा ! तीतमणंतं सासयं समयं जाव अंतं करेस्संति वा । से नूणं भंते ! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमयुत्ति वत्तव्वं सिया ? हंता गोयमा ! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमव्युत्ति बत्तव्वं सिया । सेवं भंते 1 सेवं भंते! त्ति ॥४२॥ चउत्थो उद्देसो समत्तो ॥